SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org खंभात. Acharya Shri Kailassagarsuri Gyanmandir १२० भदास आगमगच्छे भट्टारकश्री कुलवर्द्धनसूरीणामुपदेशेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं च विधिना चिरं नंदतु शुभं || ६५०. सं० १४०८ वर्षे वैशाखशुदि ५ गुरौ पल्लीवालज्ञातीय पितृश्रे० श्रीखेता श्रेयोऽर्थं मातृआल्हूपुण्यार्थं सुतसमेतेन श्रीशांतिनाथ - बिंबं कारितं प्रतिष्ठितं श्रीचैत्रगच्छे श्रीपद्मदेवसूरिपट्टे श्रीमानदेवसूरिभिः ॥ ६५१. संवत् १६०४ वर्षे वैशाखखदि ७ सोमे बटका ४ श्रीश्रीमालज्ञातीयदो० वजिकरणभार्याबा० हांसलदेनाम्म्या परतमा श्रीसुमतिनाथ श्रीविजयदानसूरिप्रतिष्ठितं ॥ ६५२. संवत् १४१६ वर्षे ज्येष्ठशुदि ७ सोमे श्रीमालज्ञातीय पिताकडूआभा० लषमादेत माकड मूंमा तेऊ पितृमातृश्रेयसे श्रीवासुपूज्यत्रिंवं प्रतिष्ठितं नागेंद्रगच्छे श्रीरत्न[सूरिभिः ] ॥ ६५३. संवत् १४...... वर्षे फागुणशुदि २... प्राग्वाटज्ञातीय .... तेजपाल श्रे०........घर पितृश्रेयसे सुतपूजाकेन श्रीसंभवनाथ का० नागेंद्रगच्छे प्रतिष्ठितं श्रीगुणाकरसूरिभिः ॥ .......******** ६५४. सं० १५५३ वर्षे माघशुदि १ खौ प्रा० ० पाता - भार्यासुहामणिसुत गोगनेन भार्यामनकाईसुतवीपाफतालकादिकुटुंबयुतेन पितृश्रेयसे श्रीपार्श्ववित्रं का० प्र० तपागच्छाधिराजश्री हेमविमलसूरिभिः ॥ ६५५. सं० १३४३ माघशुदि १२ पल्लीवालज्ञातीयसंघ ० हरिचंदसुतसंघ. तेजपालेन मातापाल्हणदेव्या श्रेयोऽर्थ श्रीपार्श्वनाथबिंब रत्नमयं कारापितं || ६५६. सं० १६११ व० ज्येष्ठशु० १२ शनौ ओ० ज्ञा० सा० हेमा सं० सा० सिधराजेन श्रीसुपार्श्वबिंबं कारितं श्रीकोरंटंगच्छे श्रीनन्नसूरिभिः प्रति० ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy