SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. १२१ - - ६५७. संवत् १७६५ व०फा०शु० ५ गुरौ श्रीस्तंमतीर्थवास्तव्यसा०चिदकिरणमा० कपूरबाईसुतसा० जयकरणकेन स्वद्रव्येण भावीजिनश्रीपेढालनाथवि कारि० प्रति० तपागच्छे संविज्ञपक्षे भ० श्रीज्ञानविमलसूरिभिः ॥ शेरडीवाळानी पोळ, श्रीसुविधिनाथजिनालय, ६५८. सं. १५६५ वर्षे वैशाखव० ३ खौ श्रीश्रीमालज्ञातीय लघुशाखायां सं० विख्या भा०ककूसुयमाणिकभा० पूतलि मं० मेघराजभा०मयगलदेअनाईसा० श्रीराजभा०सहिजलदे तत्सु० सं०रामसा हर्षा आमराज अजयराजप्रभृतिसमस्तकुटुंबश्रेयोऽथ मं० मेघराजेन श्रीसुविधिनाथचतुर्विंशतिपट्टबिंब कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे भ० पूज्यश्रीविजयरत्नसूरिपट्टे म० श्रीधर्मरत्नसूरिभिः ॥ ६५९. संवत् १४९० वर्षे वैशाखव० ७ उकेशवंशीयम. धरणिगभार्यानामलदेसुतमहणसीमा० महणदेसुतम आवाकेन भ्रातृलीबाकेन भ्रातृजमंदिरमेवादियुतेन स्वश्रेयसे श्रीविमलनाथवि कारितं प्रतिष्ठितं श्रीतपागच्छनायकश्रीसोमसुंदरसूरिभिः श्रेयोऽस्तु ॥ दंताळ पोळ, श्रीशान्तिनाथजिनालय. ६६०. सं० १९४४ वर्षे श्रीश्रीमालज्ञातीयसा० धनाभा० मरगदिपुत्रसा० देवाकेन मा० पूरीपुत्रषीमाशाणादिकुटुंबयु० पुत्रवइजाश्रेयोऽर्थ श्रीविमलनाथबिंब का० प्रति० श्रीसूरिमिः॥ ६६१. संवत् १५७५ वर्षे माहवदि १ शनौ श्रीमालज्ञातीयम गांगाभार्यानाथीसुतहर्षारूडाश्रीपालहर्षाकेन कलत्रपुत्रादिकुटुंबयुतेन श्रीकुंथुनाथवि कारितं श्रीपू०श्रीपलब्धिसुंदरसूरीणामुपदेशेन प्रतिष्ठितं विधिना वडवास्तव्यः॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy