SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. AmmarAmAmanna ६४५. संवत् १५१८ वर्षे पोसवदि १३ भूमे श्रीमालन्या० रम्यकगोत्रे मंत्रिधर्मसीभा० रूपणिसुत राणउ परबत फालु परबतभा० वाल्हीसुतपोपट गोपउ फालाभा० पूरीसु० काजउविजउसहिनासहितेन पूर्व० श्रेयो० श्रीशीतलनाथबिंब का० प्र० श्रीचैत्रगच्छे चांद्रसमी भ० श्रीमलयचंद्रसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः पानसीशा........। ६४६. सं० १३८६ वर्षे वैशाखशुदि १३ सा० अरसीभा० धानीपु० हरदेवभा० हीरलपु० सांगण वीनाराजसाहडकरमणलणासांग....पु० वीसल सकुटुंबेन भ्रातृलाषणश्रेयोऽर्थ श्रीपार्श्वनाथबिंब कारित प्रतिष्ठितं श्रीसूरिभिः ॥ ६४७. सं० १५१० वर्षे ज्येष्ठशुदि ३ गुरौ श्रीश्रीमालज्ञातीयठ० वउलासु० ठ० छाडासु० पाताभा०साधूसु० भीमाभा० रूपाईनाम्न्या स्वश्रेयोऽथ जीवितस्वामिश्रीशीतलनाथादिजिनचतुर्विंशतिपट्टः श्रीपूर्णिमापक्षे सद्गुरूणामुपदेशेन कारितः प्रतिष्ठितश्च विधिना श्रीस्तंमतीर्थे श्रीभूयात् ॥ ६४८. संवत् १७०६ वर्षे ज्येष्ठशुदि १३ खौ श्रीस्तंभतीर्थवास्तव्यश्रीश्रीमालीज्ञातीयवृद्धशाखायां सा० हीरासुतसा० सेसकरणकेन श्रीआदिनाथवि कारितं प्रतिष्ठितं त० श्रीविजयाणंदमूरिराजआ० श्रीविजयराजसूरिभिः ॥ कुंभारवाडो, श्रीशीतलनाथजिनालय. ६४९. संवत् १६६७ वर्षे वैशाखमासे कृष्णपक्षे ७ तिथौ भृगुवासरे श्रीस्तंभतीर्थवास्तव्यलघुशाखायां श्रीश्रीमालज्ञातीयबलू तत् भार्या बाईपाचाई....सु० बबादे तत्सुतसा० यजलवंतभा० मोहणदेसुतरिष For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy