SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir खंभात. नेन पितृठ० चिलामात...तश्रेयोऽर्थ चतुर्विंशतिपट्टः कारितः श्रीचंद्रगच्छे श्रीमुनिचंद्रसूरिशिष्यश्रीनेमिचंद्रसूरिभिः प्रतिष्ठितः ॥ ५९५. सं० १५२० वर्षे वै० शु० ३ त्रिपुरपाटकवासि प्राग्वाटनं० भीमाभार्याकांऊंपुत्रघूघाकेन भार्यावानूपुत्रधनदत्तझांझणादिकुटुंचयुतेन निनश्रेयसे श्रीतृतीयतीर्थकरचतुर्विशतिपट्टः कारितः प्र. तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीश्रीश्रीलक्ष्मीसागरसूरिभिः ॥ ५९६. संवत् १६४३ वर्षे ज्येष्ठशुदि २ सोमे श्रीप्राग्वाटज्ञातीयसीहाभूतिमार्याभरमादे पुत्रसाहासिहिसकरणभार्याधनादेपुत्री वाहालबाई प्रेमाईयुतेन स्ववंशश्रेयोऽर्थ श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीमत्तपागच्छाधिराजजगद्गुरुश्री६हीरविजयसूरिपट्टप्रभाकरश्री६ विजयसेनसूरिभिः ॥ ५९७. सं० १५४४ वर्षे माघशुदि १३ खौ उपकेशवंशे कर्मदियागोत्रे सा० देवापु०सा० धीराभा०धीरादेपु० सा० सोनपालेन भा० पूतलिपु० सा० मेघराजयुतेन स्वपुण्यार्थं श्रीशीतलनाथवि का० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसुरिपट्टमंडनजिनहर्षसुरिसद्गुरुभिः ॥ १९८. सं० १६१२ वर्षे पौषशुदि ६ बुधे भावणायगोत्रे आदकरणश्रीअजितनाथप्रति० श्रीचे० सूरि ॥ ५९९. सं० १४३२ व० फागु० शुदि २ शुक्रे श्रीश्रीमालज्ञा० पितृरणसी धणसी पुनसी रणसीभा० लूगादेसुतसहनानिमित्तं सुतकुंझाकेन श्रीपद्मप्रभपंचतीर्थी का० प्र० श्रीपूर्णिमापक्षे श्रीरत्नशेखरसूरीणामुपदेशेन ॥ ६००. संवत् १४७६ वर्षे वैशाखशुदि ५ उकेशवंशे सो० गोईद । राजलदेसुतसो० वीसलभार्यासो० तीव्हणदेपुत्रेण सो हरपतिना For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy