SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेख संग्रह. ५८८. सं० १६५४ मा० व० ९ खौ श्रीअंचलमच्छे. श्रीधर्ममूत्तिसूरि संततीयमंत्राससं० डुंगरकेन श्रीसुपार्श्वबिंबं प्रतिष्ठापि[] गंधारप्रतिष्ठायां ॥ १०९. ९८९. सं० १५१२ वर्षे फा० शु० ९ श्रीमालवंशे छक्कडियागोत्रे सं० गुणराजभार्याचां पलदेपुत्रसं० देवदत्तश्रावण, मार्यामाणि कदेपुण्यार्थं पुत्रादिपरिवारयुतेन श्रीश्रेयांसनाथर्बिनं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनद्रसूरिभिः ॥ arrateडी, श्रीपद्मप्रभस्वामिजिनालय. ५९० सं० १९०८ वर्षे श्रीश्रीमालज्ञातीया काळाभार्या कपूरीसुतसा • मालाभार्यावातूश्रेयसे श्रीसुमतिबिंबं कास्तिं प्रतिष्ठितं वैशाखशु० १२ ॥ १९१. सं० १३९१ वर्षे माहवदि ११ शनौ प्राग्वाटज्ञातीय व्य• डूंगरेण पितामही बाई गुरदेवी श्रेयोऽर्थ बिंबं कारापितं ।। ५९२. सं० १९६३ वर्षे वै० शु० ६ शनौ श्रीस्तंभतीर्थवा● उकेशज्ञा० सो० जिणी आभार्या माचीसुतसो० जीवाभार्याजीवादेनान्या पुत्रवच्छासंग्राममेघजीप्र० कुटुंबयुतया श्रीपद्मप्रभबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीहेमविमलसूरिभिः श्रेयोऽस्तु ॥ For Private And Personal Use Only ५९३. सं० १९१५ वर्षे कार्त्तिकवदि १ खौ श्रीश्रीमाल - ज्ञातीयश्रे० भीमासुतश्रे० पाचाभार्या लापूसुतश्रे० आरहणसीकेन मा० जीवणियुतेन स्वश्रेयसे श्रीवासुपूज्यबिंबं आगमगच्छे श्रीदेवरत्न - सूरिगुरूपदेशेन कारितं प्रतिष्ठितं च माणकुलिवास्तव्यः ॥ १९४. सं० १३०१ फा०शुद्धि ९ श्रीमाज्ञातीयववसाम
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy