SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. Janaman www Aarusia... नाथवित कारापितं- श्रीतपागच्छे जगद्गुरुश्रीहीरविनयसूरिविजयराज्ये पट्टालंकारश्रीविजयसेनसूरिभिः प्रतिष्ठितं च श्रीरस्तु ॥ ५८२. सं० ११६० ज्येष्ठवदि २ सांतिरुद्रेण महावीरमियं (? बिंबं) काग़पितं ॥ __ ५८३. संवत् १९३७ वर्षे वैशाखशुदि १० सोमे दिने. श्रीगंधारमंदिरे, श्रीश्रीमालज्ञातीयठ० सहसाभार्या बाई वाल्हीतायाः पुत्रीबा० अरघूनाम्न्या स्वसृपक्षे सो० गणाभार्यामणकाईपुत्रस्य सा० वसुपाल स्वस्य भर्तुः पूजित्ततश्रीसुविधि९ जिनबिंब कारितं. प्र. श्रीवृद्धतपापक्षे मट्टा० श्रीश्रीश्रीउदयसागरसूरिभिः ।। ५८४. सं० १५.१७ वर्षे ज्येष्ठ शुदि. ५ गुरु प्राग्वाटलातीय पारिषमादामार्यामासुतजीवामूलासहितेन आत्मश्रेयोऽर्थ. श्रीसुमतिनाथ: जीवितस्वामिबिंब का० प्र० वृहद्गच्छे सत्यपुरीशाखायां भ० श्रीपासचंद्रसूरिभिः झायणायामे ॥ ५८५. संवत् १६२२ वर्षे माघवदि २ बुधे सोनी देवचंद. सोनी भीमजी. बाई मनाई सिद्धचक्रपट्टः कारापितः पूज्यश्रीश्रीश्रीहीरविजयसुरिप्रतिष्ठितं ॥ ५८६. सं० १६८३ व. फा. व० ४ स्तंभीर्थवास्तव्यगर.. कुअरजीना श्रीमुनिसुव्रतबिंब का० प्र० भ० श्रीविजयाणंदसूरिभिः ।। ५८५, सं०. १५२१ व० वैशाखव.० ५ ओसवंशे मक सूरसीमा० हीसुतमं० सिंघाभा०. धनीसुतश्रीरंग तथा मं० मेवा भा० कपूराई सु०. नगरान शिवदास प्र० कुटुंबयु • हीरूसुतया श्रा० लीलाईनाम्न्या निजश्रेयसे श्रीआदिनाथविं का० प्रति० श्रीवृद्धतपापक्षे श्रीरत्नसिंहसूरिपट्टे श्रीउदयवल्लभसूरिभिः स्तंभतीर्थे । For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy