SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमालेखसंग्रह. १०७ नाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरि पट्टालंकार श्रीजिन चंद्रसूरिभिः श्रीरस्तु ॥ ५७६. सं० १४७३ वर्षे वैशाखवदि ७ शनौ श्रीश्रीमाल - ज्ञातीयश्रेष्ठिदेदाभार्यापचूपुत्रसंत्रखीयाकेन मार्याखेतलदेसंग्राममुख्यवहुपुत्रसहितेन श्रीधर्मनाथचि सर्वश्रेयोऽर्थं श्रीअंचलगच्छे श्रीगच्छनायकश्रीजयकीर्त्तिसूरीणामुपदेशेन कारितं प्रतिष्ठापितं च श्रीभवतु ॥ ५७७. सं० १६५६ अलाई ४५ वर्षे वैशाखसित ७ बुधे स्तंभतीर्थवास्तव्य वृद्धशाखामोदज्ञातीयव० कीकाख्येन भा० बनाईपुत्र व० काला ठ, लालजी ठ. हीरजी प्रमुखपरिवारयुतेन श्रीनमिनाथबिंब स्वयं प्रणामकारापणपूर्व का० प्र० च भट्टारक श्रीहीरविजयसूरिपट्टालंकार कोटीर हीरश्रीतपागच्छाधिराजभट्टारक श्रीविजयसेनसूरिभिः || ******** ५७८. सं० १६८२ व० वै० शु० १ वार पंत्तनवास्तव्य प्रा० वृ० बा० वच्छाई स्वश्रेयसे श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं च श्रीविजयदेवसूरिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir ५७९. सं० १६२६ व० फागुणशुदि ८ सोमे तपागच्छे श्रीहीरविजयसूरि. • कथनातः बा० सखमाई ****.**.**** **** *.*..... 3004 ...................... 11 ९८०. संवत् १९२९ वर्षे फागुणशुदि २ शुक्रे श्रीश्रीवंशे रसोईयागोत्रे ० डाहाभार्यारंगाई पुत्रश्रे० देवरसुश्रावकेण भा० कूपरिभ्रातृसीधरयुतेन श्रीअंचलगच्छेश्वरश्रीजय के सरिसूरीणामुपदेशेन स्वश्रेयोऽर्य श्रीशांतिनाथवित्रं कारितं प्रतिष्ठितं श्रीसंघेन श्रीपत्तननगरे ॥ ५८१. संवत् १६४४ वर्षे ज्येष्ठशुदि १२ सोमे श्रीश्रीमाल - ज्ञातीयपरी० वजिआभा० वहलदेसुतपरी० मेवजीनाम्ना श्रीशांति For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy