SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra .२०६ www.kobatirth.org संभात. ५७०. संवत् १७६४ वर्षे ज्येष्ठशुदि ५ गुरौ श्रीस्तंभतीर्थबंदिरवास्तव्यप्राग्वाटज्ञातीयवृद्धशाखीयदो० मेघराजभा ० तेजकुअरिसुत भूलाकेन स्वद्रव्येण श्री अजितनाथपंचतीर्थीविवं कारापितं प्रतिष्ठितं च तपागच्छभ० श्रीविजयप्रभसूरिपट्टे संविज्ञपक्षीयभ० श्रीज्ञानविमलसूरिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir ५७१. संवत् १९६५ वर्षे वैशाखशुदि ३ खौ वटपद्रवासि प्राग्वाटज्ञातिसा० गजाभार्याजीविणिसुतसा०लपाकेन पितृष्वसा श्रा० देमाश्रयोऽय श्रीसंभवनाथवित्रं का० तपागच्छे श्रीहेमविमलमूरिभिः प्रतिष्ठितं ॥ ******* १७२. संवत् १६०४ वर्षे वैशाख ७ सोमे श्रीपोरवाडज्ञातिवु० वीरजीभार्याबा० गौरीपुत्रजेराजजिवण श्रीधरमनाथ विंनं........ .नसूरिभिः ॥ ५७२. संवत् १६३७ वर्षे वैशाखशुदि १२ खौ श्रीस्तंभतीर्थवास्तव्य श्री नागरज्ञातीयसा० पताभार्या लीलादे सुतसा० हांसाभार्या हांस देनान्या श्री आदिनाथपंचतीर्थी कारापिता श्रीमत्तपागच्छे भट्टारकप्रभुश्रीहीर विजयसूरिभिः प्रतिष्ठिता शुभं भवतु ॥ १७४. संवत् १९०७ वर्षे फागणव ० ५ प्राग्वाटज्ञातीयश्रे ० कडू आभार्या कमलादे सुतइनाकेन भार्याआल्हणदे सुता राजू कुटुंबयुतेन स्वश्रेयोऽर्थं श्रीकुंथुनाथचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्रीसूरिभिः तरवाडीवास्तव्य शुभं भवतु || ५७५. सं० १९७६ वर्षे वैशाखशु० ६ सोमे उपकेशवंशे वृद्धशाखायां कम्र्मेंदीयागोत्रे सा० देवाभा० देवलदेपु० सा० धीरासा० हीरामा० हीरादेपु० सा० सोनपालमा० पूनी तयोः पुत्रेण मेघराजेन मा० मटकुपृ० जइतपालरत्नपालादिपरिवारयुतेन स्वपुण्यार्थं श्रीकंधु For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy