SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. भार्याहमीरदेसुतसो० हीरावीरागणपत्यादिकुटुंबसमेतेन निनश्रेयोऽर्थ भीअभिनंदनादिचतुर्विशतिपट्टकः कारितः प्रतिष्ठितः श्रीसूरिभिः ॥ १०१. संवत् १२६३ वर्षे आमाडशुदि १० शनौ महं. चा(वा)हडनावकेण पितृठ० आसपालश्रेयोऽर्थ श्रीपार्श्वनाथप्रतिमा कारिता प्रतिष्ठापिता च ॥ कडाकोटडी, श्रीशान्तिनाथजिनालय. ६०२. सं० १५२२ वर्षे माहशुदि ९ शनौ प्राग्वाटज्ञातीय श्रे० माईआभार्यामेचूसुतनाथाकेन भा० नामलदेव्या कुटुंबयुतेन स्वश्रे. यसे श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीलक्ष्मीसागरसूरिभिः ओडियामे ॥ ६०३. सं० १९६३ वर्षे माघशु० ५ सोमे स्तंभतीर्थवा. श्रीश्रीमालज्ञा० सा० कानाभा० लखाई पु० सा० रामाकेन भार्या रत्नाईलघुभ्रातृसा० हरदासविण्णादियुतेन निनश्रेयसे श्रीश्रेयांसबिन कारितं प्रतिष्ठितं सर्वसूरिभिः श्रीसुतसंतानवृद्धिरस्तु ।। ६०४. सं० १६३७ माधव० ३ शनौ. सा. हंसराजभा. इंद्राणीसुधनजीना श्रीशीतलनाथः श्रीतपागच्छभ० श्रीहीरविजयसूरिभिः प्र०॥ ६०५. संवत् १५२५ वर्षे माहशुदि ११ भूमे उकेशवंशे साहसपागोत्रे साहसउद्रभार्यासोनलदेपुत्रसाहदेवदत्तभार्या रत्नाई तत्पुत्र साहहर्षासहितेन रत्नाईपुण्धार्थ श्रीविमलनाथविवं कारितं प्र० श्रीखरतरगच्छे श्रीजिनसुंदरसूरिपट्टे श्रीजिनहर्षसूरिभिः ॥ शुभं भवतु ॥ ६०६. सं० १३८८ वर्षे वैशाखवदि ६ शुक्रे गौरज्ञातीय For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy