SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 13 www.kobatirth.org जैनप्रतिमालेख संग्रह. षड्विंशतिर्विबुधवृंद वितीर्णहर्षा राजेति देवकुलिका इह भूमिधानि । आद्यद्वितीयदिवनाथरवींदुदेव्यः श्रीवाग्यता: प्रभुनमस्कृतये किमेताः ॥ ५० ॥ द्वाराणि सुप्रपंचानि पंच भांतीह भूगृहे । जिघत्सव होहरिणान् धर्मसिंहमुखा इव ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir द्वौ द्वास्थौ द्वारदेशस्थौ राजतो भूमिधामनि । मूर्तिमंतौ चमरेंद्रवरणेद्राविव स्थितौ ॥ १२ ॥ चत्वारश्यमरवरा राजते यत्र भूगृहे । प्रमुपार्श्वे समायाता धर्मास्यागादयः किमु ॥ ५३ ॥ भाति भूमिगृहे मूलगर्भागारेऽतिसुंदरे । मूर्तिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ९४ ॥ श्रीवीरस्य त्रयत्रिंशदंगुला मूर्तिरुत्तमा । श्रीशांतेश्च सप्तविंशत्यंगुला भाति भूगृहे ॥ ५५ ॥ यत्रोद्धता धराधाम्नि शोभते दश दंतिनः । युगपज्जिनसेवायै दिशामीशा इवाययुः ॥ १६ ॥ यत्र भूमिगृहे भांति स्पष्टष्ट मृगारयः । भक्तिभाजामष्टकर्म्मगजान् हंतुमिवोत्सुकाः ॥ ५७ ॥ श्रीस्तंभतीर्थपूर्भूमिभामिनी मालभूषणं । चैत्यं चितामणेर्वीक्ष्य विस्मयः कस्य नाभवत् ॥ १८ ॥ एतौ नितांतमतनुं तनुतः प्रकाशं यावत् स्वयं सुमनसां पथि पुष्पदंतौ । For Private And Personal Use Only ९७
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy