SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. - सहोदराभ्यां सुकृतादराभ्या माभ्यामिदं दत्तबहुप्रमोदं । व्यधायि चिंतामणिपार्श्वचैत्य___ मपत्यमुर्वीधरभित्सभायाः ॥ ३९ ॥ निकामं कामितं कामं दत्ते कल्पलतेव यत् । चैत्यं कामदनामैतत् सुचिरं श्रियमश्नुतां ।। ४० ॥ उत्तंभा द्वादश स्तंभा भांति यत्राहतो गृहे । प्रभूपास्त्यै किमभ्येयुः स्तंभरूपभृतोऽशवः ॥ ४१ ।। यत्र प्रदत्तदृक्शैत्ये चैत्ये द्वाराणि भांति घट । १ण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ॥ ४२ ॥ शोभते देवकुलिकाः सप्त चैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभूपास्त्यै सद्विमाना इवेयुषां ॥ ४३ ॥ द्वौ द्वारपालौ यत्रोचैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्श्वसेवार्थ किमिती पती ॥ ४४ ॥ पंचविंशतिरुत्तुंगा भांति मंगलमूर्तयः । प्रभुपाचँ स्थिताः पंचत्रतानां भावना इव ॥ ४५ ॥ भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरं । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरं ॥ ४६ ॥ यत्र भूमिगृहे भाति सौपानी पंचविंशतिः । मार्गालिरिव दुरितक्रियातिक्रांतिहेतवे ॥ ४७ ।। संमुखो भाति सोपानोत्तारद्वारि द्विपाननः । अंतः प्रविशतां विघ्नविध्वंसाय किमीयिवान् ॥ ४८ ॥ यद् भाति दशहस्तोचं चतुरस्रं महीगृहं । दशदिकसंपदां स्वैरोपवेशायेव मंडपः ॥ ४९ ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy