SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. ARANAanana.. कामं तयोरपि पुरः प्रथिताविमौ स्त स्तत्तद्दिशोरसदृशोरनयोः प्रसिद्धिः ॥ ३१ ॥ तेषां च हीरविजयतिसिंधुराणां तेषां पुनर्विनयसेनानीश्वराणां । वाग्भिर्मुधाकृतसुधाभिरिपौ सहोदरौ ___ दाग द्वावपि प्रमुदितौ सुकृते बभवतुः ॥ ३२ ॥ श्रीपार्श्वनाथस्य च वर्द्धमान-- प्रभोः प्रतिष्ठां जगतामभिष्टा घनधनैः कारयतः स्म बधू तौ वाद्धिपाथोधिकलामितेऽब्दे १६४४ ॥ ३३ ॥ श्रीविजयसेनसूरिनिर्ममे निर्ममेश्वरः । इमां प्रतिष्ठां श्रीसंघकैरवाकरकौमुदीं ॥ ३४ ॥ चिंतामणेरिवात्ययं चिंतितार्थविधायिनः । नामास्य पार्श्वनाथस्य श्रीचिंतामणिरित्यभूत् ॥ ३६ ॥ अंगुलैरेकचत्वारिंशता चिंतामणेः प्रभोः । संमिता शोभते मूत्तिरेषा शेषाहिसेविता ॥ १६ ॥ सदैव विध्यापयितुं प्रचंड___ भयप्रदीपानिव सप्तसपर्पान् । योऽवस्थितः सप्त फणान् दधानो विभाति चिंतामणिपार्श्वनाथः ॥ ३७ ॥ लोकेषु सप्तस्वपि सुप्रकाशं किं दीप्रदीपा युगपद्विधातुं । रेजुः फणाः सप्त यदीयमूर्ध्नि मणिविषा ध्वस्ततमःसमूहाः ॥ ३८ ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy