SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० मातर. wammanormanormomorrowroommmmmmmine बयुतया स्वश्रेयसे श्रीधर्मनाथमुख्यचतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्रीवृद्धतपापक्षे श्रीज्ञानसागरसूरिभिः श्रीअहम्मदावादनगरे ॥ ४५८. सं० १७०० वर्षे द्वि० चैत्रसित ८ गुरौ श्रीउमतावास्तव्य उकेशज्ञातीयदो० करमसीभार्या बाईकरमादेसुतदो० सोमजीनाम्ना श्रीआदिनाथवि कारितं प्रतिष्ठितं श्रीतपागच्छाधिरानभट्टारकश्रीश्रीविजयदेवसूरिभिः............मलकीपुरे...... मातर. श्रीमुमतिनाथ मुख्य बावनजिनालय. ४५९. सं० १३४० वर्षे वैशाखवदि १० शुक्रे श्रीमालपितृ० .....मातृसाहिणिश्रेयोऽयं सुत जालू...श्रीपार्श्वनाथवि कारितं प्रतिष्ठितं ॥ ४६०. सं० १४११ व० ज्येष्ठशुदि १२ शनौ प्रा० ज्ञा० दो० लोलाभा० कुंरदे उभाभ्यां निमित्तं आकाहेन श्रीआदिनाथविक का० मदा(डा)हडीयश्रीमाणिक्यसूरिपट्टे प्र० श्रीमाणदेवापूरिभिः ।। ___ ४६१. सं० १४७७ व० वैशाख.......उपकेशज्ञातीय दो०. गोदाभा० गंगादेसु० साचानिमित्तं वेला सहसा रंगा सामत्त पांचाकेन श्रीमहावीरवि कारितं श्रीजीरापल्ली[य]गच्छे प्र० म० श्रीसालिभद्रसूरिभिः ॥ ___४६२. सं० १५११ वर्षे ज्येष्ठवदि १० सोमे श्रीश्रीमालज्ञातीयश्रे० परबतभा० मरगदिसु० केल्हाकेन. भ्रातृजीदायुतेन For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy