SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. आत्मश्रेयोऽयं श्रीधर्मनायबिंबं श्रीपूर्णिमापक्षे श्रीगुणसमुद्रसूरीणामुपदेशेन का० प्रतिष्ठितं ॥ ४६३. सं० १४३५ माघवदि १२.......व्यव० डूंतालमा माल्हणदेपुत्रमरहणाकेन पित्रोः श्रे० श्रीसंभवनाथबिंब का० प्रति० मदहडीपश्रीउदयप्रभसूरिभिः ॥ ४६४. सं० १४९९ आ० शु० १० प्राग्वाटव्य० सांगणभा० सूदीसुतखेताकेन बाछाऽपरनाम्ना भा० कांऊपुत्रवस्तावावादियुतेन भ्रातृहकश्रेयसे श्रीमुनिसुव्रतबिंब का० प्र० तपागच्छे श्रीमुनिसुंदरसूरिभिः श्रीरस्तु ॥ ४६५. सं० १४८३ वर्षे वैशाखशुदि ५ गुरौ श्रीश्रीमालज्ञातीयश्रे० मेघाभार्यारामलदेसुतवयरसिंहेन भार्याकाऊं भ्रा. हाथिया गांगा कुटुंबयुतेन स्वश्रेयोऽर्थ श्रीसंभवनाथबिंब कारितं प्रतिष्ठित पूर्णिमापक्षे श्रीगुणसागरसूरिभिः ॥ ४६६. सं० १५५४ वर्षे फागुणशुदि...श्रीप्राग्वाटज्ञातीय व्य० पेथडसंताने व्य० भूपति भा० साधूसुतापतूनाम्न्या भ्रातृसचवीर ढूंदादिकुटुंच्युतया स्वश्रेयसे श्रीविमलनाथविवं श्रीआगमगच्छे श्रीविवेकरत्नसूरीणामुपदेशेन कारापितं प्रतिष्ठितं चेति ॥ ४६७. संवत् १५८१ वर्षे माघशुदि १३ रवौ श्रीश्रीमाल. ज्ञातीयसा० रतनामा० धाकापु० सा० डाहीयामा० पदमाईसहितेन स्वपुण्यार्थ श्रीशांतिनाथबिंब श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन ॥ ४६८. सं० १५२७ वर्षे वैशाखवदि १० भावसार स० करणा मा० राजूमुतनीवाभा० ...........तृश्रेयसे श्रीपद्मप्रभस्वामिबिंबं श्रीआगमगच्छेशश्रीदेवरत्नसूरींद्राणामुपदेशेन कारितं प्रतिष्ठितं शुभं भवतु ॥ 11 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy