SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह ७९ ४५२. संवत् १६२८ वर्षे वैशापशुदिशुक्लैकादशीबुधे सकलसंघेन बिवं कारितं श्रीतपागच्छाधिराजश्रीहीरविजयसूरिभिः प्रतिष्ठित।। ४५३. सं० १५९५ वर्षे माघवदि २ बुधे बाई करमाईनाम्नी श्रीपार्श्वनाथवि कारितं श्रीतपागच्छे श्रीआणंदविमलसूरिभिः प्रतिष्ठितं ॥ ___४५४. सं० १५४७ वर्षे माघशुदि १३ स्वौ श्रीमंडपे श्रीमालज्ञातीयसं० उदाभा० ह पु० सं०षीमामा० पूतीसं० नगसीभा० माकुपु० सं०गोल्हाभा० सामापु० सं० मेघापु०शाणी लघुभ्रातृ मं० राजाभा० सागूपु० सं० जावडभा० धनाईजीवादेसुहागदेसकूदेधनाईपु० सं०हीराभा० रमाई सं० लालादिकुटुंबयुतेन ४ बिंबकारापिता निजश्रेयसे श्रीनेमिनाथवि कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीसोमसुंदरसूरिश्रीलक्ष्मीसागरमूरिपट्टे श्रीश्रीसुमतिसागरसूरिभिः ॥ ४५५. सं० १५२१ वर्षे ज्येष्ठशुदि १० बुधे बंलगोत्रे सा० कर्मणपुत्ररेलणपुत्रडीडाभा० देल्हणीदेपुत्ररामाकेन पुत्रनरसिंहादियुतेन निजपितृडीडापुण्यार्थ श्रीविमलनाथबिंब का० प्र० कृष्णर्षिगच्छे श्रीनयचंद्रसूरिपट्टे श्रीनयसिंहसूरिभिः ॥ ४५६. संवत १५९६ वर्षे वैशाखमासे शुक्लपक्षे श्रीउकेशज्ञातीयसो० गोव्यंदभार्यागंगादेसुतसो० मेघाभार्या श्रा०माहलणदेसो० कीकाभार्याश्रा० धर्माईसो० मेघारूडासो० काहनायुतेन आत्मश्रेयोऽथ श्रीधर्मनाथविवं कारितं प्रतिष्ठितं च श्रीतपागच्छे श्रीविनयदानसूरिभिः ॥ ४५७. संवत् १५२८ वर्षे माघशुदि १३ गुरौ श्रीश्रीमालज्ञा० म० राजाभार्याश्रमकूसुतया तथा सा० समराभार्यासाधूसुतसा० बहिवासमा पा० कुतिगदेनाम्न्या सुतसा९ पहिरानवदाप्रमुखकुटुं For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy