SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. २१३ कुटुंब सहितेन श्रीअंचलगच्छ्गुरुश्री जयकेसरिसूरिउपदेशेन स्वश्रेयसे श्रीशीतलनाथबिंबं का० प्र० श्रीसंघेन ॥ १२०३. सं. १५२५ वर्षे ज्ये० शुदि ९ शुक्रे उपकेशज्ञा • सहदेव पु० सूरा भा० राभू पु० षीमाकेन आत्मश्रेयसे श्रीचन्द्रप्रभबिंबं का० प्र० श्रीकोरंटगच्छे श्रीककसूरिपट्टे श्रीसावदेवसूरिभिः ॥ १२०४. सं. १४२९ वर्षे माघवदि ७ चिंचटागोत्रे वसटवास्तव्यसाधुश्री सहजपालभार्यया नयणादेव्या आत्मश्रेयसे श्रीशान्तिनाथबिंबं का० प्र० ककुदाचार्यसंतानीय देवप्रभसूरिभिः ॥ १२०५. सं. १५३३ वर्षे आषाढशुदि २ खौ प्राग्वाटज्ञा • पा० तेजा भा० मनी पु० रूपा भा० धनी पुत्र परिवृती स्वश्रेयसे श्रीशान्तिनाथबिंबं का० उ० श्रीसिद्धाचार्यसंतानीयदेवप्रभसूरिभिः ॥ १२०६. सं. १५६४ वर्षे वैशाखवदि १२ बुधे श्रीश्रीवंशे मं० कर्मण भा० गोरी पु० सा० धना भा० गेली ५० सा० श्रीराजसु श्रावण सा० धनापुण्यार्थं अंचलगच्छेशश्रीभावसागरसूरीणामुपदेशेन श्रीचन्द्रप्रभबिंबं का ० प्र० श्रीसंघेन श्रीअहम्मदावादे || १२०७. सं. १९०९ वर्षे वीजापुरवासी श्रे० रत्ना भा० तिलकू सु० ० तेजपालेन भ्रातृ हासा जीवा भा० हारी सु० हेमादिकुटुंबयुतेन ससुत देवराजश्रे० श्रीवासुपूज्यजिनबिंबं का० प्र० श्रीसूरिभिः ॥ १२०८. सं. १६७७ वर्षे फागुणशुदि ८ सोमे ओसवालज्ञा • दो० जादव भा० जसमादे पु० सा० वीरजीकेन उ० श्रीविवेकहर्षउपदेशात् श्रीकुंथुनाथबिंबं का० प्र० श्रीतपागच्छाधिराजभ० श्रीविजयदेवसूरिभिः ॥ १२०९. सं. १९९९ वर्षे माघशुदि १२ शुक्रे श्रीऊकेशज्ञा • For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy