SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. ज्ञा० व्य० लीबा भा० लबी सु. राजा भा० माकू सु० धना मंगलदास सहितेन पूर्वजश्रेयोऽर्थ श्रीशान्तिनाथबिंब का० प्र० श्रीचैत्रगच्छे चांद्रसमीयश्रीलक्ष्मीसागरसूरिभिः ॥ ११९७. सं. १४९४ वैशाखवदि ११ रवौ प्राग्वाटज्ञा० व्य. लोला भा० बा० रूपू तयोः सु० व्य० पूना भा० बा० सलषणदे तेषां श्रेयोऽर्थ सु० रूदाकेन श्रीशान्तिनाथबिंबं पंचायतेन का० प्र० श्रीसूरिभिः साधुपू० श्रीजिनसिंहसूरीणामुपदेशेन ॥ ११९८. सं. १४७३ वर्षे फागणशुदि ९ प्राग्वाटज्ञा० श्रे० षेता सु० श्रे० टुंडा भा० नांतादे सुतेन श्रे० आल्हाकेन स्वबंधुसामंतनिमित्तं श्रीवासुपूज्यबिंबं का० प्र० श्रीदेवचन्द्रसूरिभिः ॥ ११९९. सं. १६०५ वर्षे माघशुदि १० रखौ श्रीश्रीमालज्ञा० व्य० जोगा भा० गंगादे सु० जसा रत्ना धीरा भा० पितृमातृश्रेयोऽर्थ श्रीधर्मनाथबिंब का० प्र० नागेन्द्रगच्छे श्रीपद्माणदसूरिपट्टे श्रीविनयप्रभसूरिभिः ॥ १२००. सं. १५५३ वर्षे वैशाखशुदि १३ शुक्रे श्रीश्रीमालज्ञा० श्रे० रामा भा० सोही सु० सा० पहिराजकेन भा० अजी सु० राजा हरदास लटकण रविदास प्रभृतिकुटुंबयुतेन निजपूर्वजमातृपितृस्वश्रेयसे श्रीविमलनाथबिंबं श्रीपूर्णिमापक्षे भ० श्रीपुण्यरत्नसरीणामुपदेशेन का० प्र० च विधिना ॥ १२० १. सं. १४६९ वर्षे फागुणशुदि. ३ उकेशवंशे मं० संडलिया सु० मं० सं० दिपा भा० सांजू पुत्रेण समधरेण निजपितुः श्रेयसे श्रीकुंथुनाथविवं का० प्र० तपाश्रीदेवसुंदरसूरिशिष्यश्रीणरत्नसूरिभिः । १२०२. सं. १५१३ वैशाखवदि ५ शनौ श्रीओसवंशे सा० घेतसी भा० हेमाई पुत्रेग सोमसीसुश्रावकेण भा० सोमलदे प्रमुख For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy