SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. सा. कूरपाल भा० कमलादे सु० कर्मसी श्रीआदिनाथबिंब का० तपागच्छे श्रीआणंदविमलसूरिभिः प्र. नित्यं प्रणमन्ति । १२१०. सं. १४६९ वर्षे फा. वदि ३ शुक्र प्राग्वाटज्ञा० ठ. जीजी भा० हीमादे पु० ठ० हीराकेन पित्रोः श्रेयसे श्रीशान्तिनाथविवं का० प्र० पूर्णिमाप० श्रीसूरीणामुपदेशेन ॥ १२११. सं. १४५९ चैत्र वदि१ श्रीश्रीमालज्ञा० मांडण भा० पूजल सु० तिहुणाकेन पितृमातृश्रेयसे श्रीशान्तिनाथबिंबं का० प्र० श्रीपूर्णिमापक्षीयश्रीसुमतिसिंहसूरीणामुपदेशेन ॥ १२१२. सं. १९१५ वर्षे कार्तिकवदि १ रवौ श्रीश्रीमालज्ञा० श्रे० भीमा सु० श्रे० पांचा भा० लापू सु. श्रे० समधर भा. मरगदे तया स्वश्रेयसे श्रीसुविधिनाथबिंब आगमगच्छे श्रीदेवरत्नसुरिगुरूपदेशेन का० प्र० च ॥ १२१३. सं. १९१० माघे देकावाटकीय श्रे० सारंग भा० .शाणी पु० कर्माकेन भा० भली पु० माईयादिकुटुंबयुतेन स्वश्रेयसे श्रीवर्द्धमानबिंब का०प्र० तपाश्रीसोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिभिः । १२१४. सं. १९१५ वर्षे फागुणशुदि १२ बुधे श्रीश्रीमालज्ञा० व्य० चउघ भा० चांपलदे सु० कूपाकेन भा० जाणी पु० मेलासहितेन पितृमातृभ्रातृ चांपा स्वपूर्वनश्रेयसे श्रीविमलनाथमुख्यपंचतीर्थी का० प्र० पिष्पलगच्छे भ० श्रीउदयदेवसूरिभिः कोतरडवाडावास्तव्य ।। १२१५. सं. १५१३ वर्षे पोपसुदि १० बुधे वाटइवासिश्रीश्रीमालज्ञा० श्रे० मेवा भा० लेसरि पु० श्रे........भा० फूदी भ्रः वेला भा० वउलदे सु० कोका भा० निंरि सु० चांगादिकुटुंबयुते। स्वश्रेयसे श्रीपार्श्वनाथबिवं का० प्र० तपागच्छेशश्रीरत्नशेखरगुरुभिः ॥ अं० श्रीगणदेवसूरि. For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy