SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra શ્રીયુત્ નૈયાલાલ જૈન. મ્યુનીસીપાલ કમીશનર, પ્રિય ભાઇ પાદરાકર, www.kobatirth.org ४२ Acharya Shri Kailassagarsuri Gyanmandir उटनी (सी. पी. ) ૧૬ જુન ૧૯૨૫ f મહાન્ ચાગીરાજ શ્રી બુદ્ધિસાગરસૂરિજી મહારાજના સ્વર્ગ ગમનના સમાચારે મારા હૃદયપર વપ્રહાર કર્યાં છે. એક મહાન્ જળહળતુ વિદ્વદ્ રત્ન આપણી પાસેથી ખુંચવી લેવામાં આવ્યુ છે. આપણને ના પુરી શકાય તેવી ખેાટ પડી છે. પૂજ્યપાશ્રીનું જીવનચરિત્ર લખીને તમે દેશની મહાન્ સેવા બજાવી શકશે. તમારા તે સુ ંદર વિચાર મને બહુજ. ગમ્યા. श्रीस्वामिनारायणाय नमः मी. अ. शु. १३. सकलजैनसाधुचक्रचुडामणिभ्यः न्यायव्याकरणसाहित्यादि पारावारपारिणेभ्यः प्रकृतिजन्य सौजन्यवात्सल्य दयौदार्य दाक्षि ण्यादिगुणगणेभ्यः सुगृहीतनामधेयेभ्यः सागर|ऽजिताऽऽचार्येभ्यः श्रीनगरात् गिरिजाशंकरशर्मा सस्नेहं सखेदं विज्ञापयति ॥ For Private And Personal Use Only अखण्ड भूमण्डलप्रख्यापित सत्कीर्तयस्तुच्छी कृतसंसार सुखाः श्री बुद्धयब्ध्याचार्याः : स्वस्वरूपभुगता इति कर्णोपकर्णिकयाssकर्ण्य वज्रपात इव भूविदलनमिष लकलयकुभः शून्या इव दिनमणिस्तिमिराक्रान्त इव निखिल विश्वं सखेदमिव सकलसहृदय षिद्वज्जनानामपरेषां तद् ववन चन्द्रचातकानामापामराणामपि हृदि महान् शोकः समजनि । हा धिक देव ! किमिदन्त्वया चरितम् । केवलं विजयपुरस्यरत्नमद्दारि । अहो दुर्विधेऽल्पयस्स्वनेकजन ज्ञानोपदेशपर यणेषु सकलमनुज हितकारिषु तत्रभवत्सु असमञ्जसं व्याधायीति महच्चित्रमिति । इदानीं महज्जनचरणकमलोपासन निर्मलान्तःकरणा स्तेषु दृढतरबद्धसौहृदास्तद् दर्शनं बिना निमेषमपि स्थातुमशकनुत्रन्तो महाजनाः कं शरणं यास्यन्ति कवान्ये स्यन्ति क्व गमिष्यन्ति कस्याग्रे स्वीयदुःखं निवेदयिष्यन्ते । हा दैव नित्रण निर्लज्ज परुषहृदय नास्तिते दया । सकलसाधुसमूह तिलकामानाः गा
SR No.008551
Book TitleBuddhisagarsuri Smarakgranth
Original Sutra AuthorN/A
AuthorAdhyatma Gyan Prasarak Mandal
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1926
Total Pages241
LanguageGujarati
ClassificationSmruti_Granth, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy