________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
धिका ) देवाः स्वाचरितशुभविपाकं स्वर्गीणविषयं भुञ्जाना निर्जराहेतुकाः क्रियाः क नेशते रत्नप्रभादिमहातमान्त निग्यवासिनश्च स्वाचरिताऽशुभकर्मविपाकं दुःखसहस्रं प्रतिक्षणं सहमानाः क्षणमपि स्वास्थ्यं नो लभन्ते कुतस्त्याधर्मवाती कुतस्तरां चिन्तना कुतस्तमा निर्जराहेतुः क्रिया निगोदिनो जीवा एकेन्द्रियत्वादजीवमाया एवं चूर्णकीटादि द्वींद्रियानारभ्याऽ संक्षिपञ्चेन्द्रियान्तानां क्लेशसहस्रनानां का धर्मोपदेशश्रवणादिचर्चा केचित्संज्ञिपश्चेन्द्रिया धर्मोपदेशजिनबिम्बदर्शनादिनासम्यक्त्वरत्नं लभमाना अपि न मोक्षदं यथाख्यातचारित्रं भजन्ते इति सर्वोपायैरुपेयं मोक्ष प्रसवितुमीष्टे मनुष्यजन्मेति दुर्लभत्वमस्य कामधेनुवदिति । व्यतिरेकालङ्कारः कामधेनु. लौकिक सुखं यच्छति ॥
मनुष्यजन्म तु लोकोत्तरमचिन्त्यमहिमानं मोक्षमिति । ननु मनुष्यजन्मनो दुर्लभत्वश्रेयस्त्वसाधनेऽपि कथं मोक्षं फलं लभेमहीति चेद् गुरव एव शरणं नान्यः कश्चिदुपाय इत्याह । तत्वोपदेष्टार एव सम्यक् कायवचोमनोभिः सेव्याः कृपाकटाक्षामृतवषर्णमीक्षमाणः चेतसा त्यक्तसर्वपरिग्रहो मोक्षार्थ दृढ परिकरोऽस्पष्ट शङ्कायतीचारोऽस्मिन्नेव जन्मनि सेत्स्यति कार्य मिति हर्षितचित्तो गुरुसेवादर्शनचरणस्पर्शादिकं रत्ननिधि मन्य मानश्चारित्रमहाव्रते आसीन उदासीनश्च सांसारिकक्रियातः सर्वकर्मनिर्जरां प्रतीक्षेनेति बोधनार्थ विशेषत इत्याद॥६॥
For Private And Personal Use Only