________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यानन्तु गोपृष्ठानुयायिवत्सधावनायितत्वादर्थात् सेत्स्यति ( पृष्टैः पाणः पोष्यते सर्वकाय इति ) गायादिति चेत्सत्यं तत्त्वज्ञाने येषां पुस्तक स्थानादीन्युपयुञ्जते । तेपि भशस्यन्त किमुन माक्ष बोधयिता गुरुः । अनुष्टुप् ( सर्व संसारिणां मौख्यं सड्डीभूतं भवेद्यदि बोधजन्यस्य सौख्यस्य कला नाहीने षोडशीमि ) त्युक्तेीनदातुर्यावती सतिः सा सर्व प्यीयसीति विस्तारायिष्यामो विषयावसर । गुरुमित्युक्तेऽपि समर्थ धकमित्युक्त्या मातापित्रोविद्याचाराणामपि सम्य गज्ञ.नातुरेव प्राधान्यं सूचितम् । आत्मप्रदीपति आत्माप्रदीप्यते येनाऽऽत्मा वामदीपयतीत्यात्मप्रदीपस्तन्नाम यस्य स आत्मदापनामा तं । आत्मज्ञानदस्यवो हि लौकिककार्यासक्तयः ( गुरन र वेष्टय मयायमात्मा मकोटकेभ्यः किमुनापितो से) इत्युक्तः नन सर्वज्ञप्रणीतशास्त्रमेवादरसुद्धया प्रेक्षावन्त: पन्त । इति सृतं वो नवीनप्रयासरित्यत आह विस्तार यामीति-विक्षन्यायेनातिगहनं सर्वज्ञोक्नमेव बालयोधार्थ विशदीकमि नतु निर्मूलं रचयामति भावः । ननु भो अभ्युज्यमानेऽपि अस्मादि उत्तमपुरुषानुशासनाद् व्यर्थमहमिति पदमिति चेट्टए पूर्वकालिकसमानव कत्वात् क्त्वाप्रत्ययप्रकृतेर्ये भगवन्निष्ठरत्नत्रयादिगुणारतद्धयानवानहमिति स्मारितम् ?
આત્મ પ્રદીપ. અર્થ-વાણીના સ્વામી સર્વજ્ઞ તીર્થકર લગવાનનું
For Private And Personal Use Only