________________
Shri Mahavir Jain Aradhana Kendra
श्री
अजितसेन
शीलवती
चरितम् ।
॥ ४० ॥
•*O**-**-**-**•*•*•****@***«*«*→→→
www.kobatirth.org
हे नृपते ? तवैव गृहे स्थित्वा मुक्तभोगोऽहं कतमानिदिनानिसुखेन व्यनैषम्, तत्सर्वं मनसिनिधाय त्वयिचदयांविधायेदानीमनापृष्टोऽप्यहं प्रथमतः प्रारभ्य सविस्तरांमदीयांवार्त्ता कथयामितन्मनोदत्त्वा त्वयाश्रूयताम् । इतोगतनवमदिनस्य मध्यरात्रि समये कञ्चिदुच्चैःस्वरेणरुदन्तं निशम्य सहसाविनिद्रेण भवता कोऽसौरोदनं करोति । तच्छुद्धिहेतवे भवताऽहमादिश्यत, तत्स्मरति भवान्नवा ? ततश्चतव किंजातमिति विचारंदूरतो विहायभवान्सहसा ममवधायप्रावर्त्तत । परमधुनातवपर्य्यङ्कस्याधस्तात्क निपतितमिति दृष्टिगोचरं कुरु, पश्चान्ममशिरःछेदस्त्वया विधातव्यः । इत्थं तदीयानिनिर्ममत्ववाक्यानि श्रुत्वा सद्यो नरपतिस्ततः समुत्थायस्वप्रासादं गत्वापर्य्यङ्कस्याधोभागे रजतस्थाले सम्भृतान्सर्पखण्डान्नुधिरव्याप्तंतत्रपतितं खङ्गश्वविलोक्यविस्मयंप्राप । हो ? गुरुतरोपकारी ममजीवितव्यप्रदायकोऽयं पुरुषोविद्यते, परंसर्पमारणरोदनशुद्ध्योश्व सम्बन्धो न घटते, इतिस्वमनसिविचिन्तयन्नृपतिर्व्याघुट्यपुनः सभास्थानमागतः । धनपालं महोपकारिणं मन्यमानोनृपः सत्कारपुर:सरंतंस्वान्तिके समुपवेश्यपृच्छति स्म - कुमार : रात्रौरोदनस्य भुजङ्गमारणस्यच कः सम्बन्धः १ असौ नागः केनप्रकारेण प्रासा - दान्तरेसमागतः ? त्वयाकथं निहतः १ तत्सर्वं स्पष्टीकुरु । इत्थं राजप्रश्नान्समाकर्ण्यधनपालेन राज्ञ्यामन्दिरान्तर्यजा तंवृत्तान्तं तत्सकलमनुक्रमेण साद्यन्तं निवेदितम् । राजाऽपितद्यथार्थं विज्ञायविनम्राननः स्तब्धमतिर्दिक्शून्यइवाजनि, तादृशंजातानुशतं भूपतिं विलोक्यधनपालोऽवादीत्-नरेंद्ररत्न ! मया यदुदन्तंव्याख्यायि तत्सर्वं भवतश्चेतसिपरिणतं कच्चित् १ इतिदूतोकि निशम्यविलज्जितोभूपोधनपालस्य कण्ठमालिङ्गय रुरोद, रे ? अद्य मत्प्राणरक्षकस्य कालभुजङ्गान्मोचयितुस्तव मारणाय सम्मुद्यतोऽस्मि, अतोमावृशोऽधमोऽस्मिल्लोकेनाऽन्योस्ति । इत्यादिविविधानि क्षमापनवचनान्यभिधाय तस्यमनः समाधाय
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir
द्वितीयः प्रस्तावः ।
॥ ४० ॥