________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
ज्ञातव्यः । तथा भवानीश्वरसदृशो राज्यासनारूढः सकलप्रजारचको विराजते, भूपते! निर्बलानां बलराजेतिनीत्यनुसारेण यदि दुर्बलानां रक्षणं भवान्करोतिचेदेतान्दीनानिहन्तुं कः समर्थों भवेत् ? परमेवं तु भवाबाकरोत् , प्रत्युतन्यायाऽन्यायवार्ता विहाय मजनकवचनेन सहसाऽमीषादीनानांशूलारोपणस्यादेशो भवताविहितोऽत एव द्वितीयोगईमस्त्वमेव विभाव्यसे, इदानीं तृतीयः स्याश्चेत्वमेव दर्शय । राजन् ! अधुना पश्चानामस्माकं या शिक्षा करणीया सा निःशङ्कतयात्वया विधीयताम् । एवं रूपसुन्दर्याः संभाषणं समाकर्ण्य सञ्जातविषादोनृपतिर्भृशंशुशोच, रेविचारितकारिणं मां घिगस्तु, अहो ! अहं मूर्खशिरोमणिः कीदृशोऽस्मि ? यतोऽपराधशून्यानाममीषां चतुर्णा विहिंसने समुद्यतोऽस्मि, परं हेजगदीश्वर ! सर्वोपकारिन् । भवदीयनिःपारकृपया महापापवारिधिसकाशात्समुद्धतोऽस्मि । प्रभो ! भवत उपकृतिनिःसीमा विद्यते, मादृशा मूढजना यां वेदितुमप्यसमर्थाः, इति प्रजन्पन्नृपतिर्महेभ्यपुत्र्याश्चरणकमलं शिरसाऽभिवन्ध तान् पान्थाचाविनयोद्भूतं स्वापराधं चमयामास । ततोऽमूल्यस्फार वस्वाऽलङ्कारान्वितीर्य तान्प्रीणयतिस्म, पुनस्तान्वैदेशिकान्योग्याधिकारेषु नियोजयामास । इतो धनपालो नराधिपं कथयतिस्म-हे नरेन्द्र ! त्वमपि परीक्षामकृत्वा सहसा मां हन्तुं समुद्यतोऽसि, परंपूर्वोक्तनृपवत्त्वमपि पश्चात्तापमवाप्स्यसि, किमधिककथनेन ? हे भूपते ? यद्यपि त्वं सागरान्तां वसुधा पालयसि, अहन्तुदीनोऽस्मि तथाऽपिशूलाकोटीमारोप्य मा हनिष्यसि, तस्मादहं मनागपि न विमेमि, दुःखस्यमर्यादापिमे नावशिष्यते, यामवस्थामहमनुभवामि सामेप्रियतरास्ति । त्वांपुनरेवं कथयामि, यदस्मिन्भूमितले भवादृचः कृतम्रो नान्योविद्यते, रे ! त्वंभूपतिर्भूत्वा ममसाम्प्रतकालिका वार्तामनादत्ययथा| ईमपरीक्ष्य विस्मृतराजनीतिनिष्कारणं मां निहन्तुंतत्परो जातोऽसितर्हिकित्वादृशमधर्मकारिणं नृपं यमोनदण्डयिष्यति ?
For Private And Personlige Only