________________
Shri Mahavir Jain Aradhana Kendra
***********
www.kobatirth.org
सम्मुत्पाद्याऽनेकविधं त्वदर्थे दुःखं विषय पोषणञ्च विधाय त्वामवर्द्धयताम्, वृद्धावस्थायां च निजसुखहेतवे धृताभिलाषौ यौ वामपालयताम् तस्येदं फलं त्वया प्रदत्तम् । यतस्तस्यान्तसमयोऽथाध्वर्त्तत, त्वदाननविलोकनेच्छ्या त्वांमुहुः स्मरैंस्त्वपिता देवगतिं प्रयातस्तावत्पर्यन्तं वेश्यापाशनिबद्धो विषयान्धीभूतहृदयस्त्वमिदानीमपि मया सार्द्धमनागच्छन्नस्यादुराचा रिया वाराङ्गनाया मुखमुद्रां निरीक्ष्योपविष्टोऽसि । अस्मादधिकं धिकारपदं किमन्यत् ? रे वैयात्य ! भूरिकष्टेन सम्पादिताः सर्वा महर्द्धयस्त्वया क्षणिक सुखवाञ्छये दृग्विधेन नीचकर्मणा विनाशिताः । कुलकलङ्कदायकस्त्वत्समानो दुष्टकर्मविधायकः कोऽन्यः १ भवादृशानां निर्लज्जानामग्रे किं बहुभाषितेन ! रे पापाधम ! वेश्याङ्गनाः कमनीय रूपेन्धनेन संवर्द्धिताः प्रचण्डकामाज्वलाः सन्ति, यासु च कामिपुरुषैयौवनानि धनानि च हूयन्ते यतश्रोक्तम् - अयंच सुरतज्वालः, कामाग्निः प्रणयेन्धनः । नराणां यत्र हूयन्ते, सुगुणानि धनानिवै ॥ २ ॥ इह सर्वस्वफलिनः, कुलपुत्रमहाद्रुमाः । निष्फलत्वमलं यान्ति, वेश्या विहगभचिताः ||२|| तस्माद्धेमूढमते ! वेश्याजनसम्पर्केण यौवनधनानां व्ययं कथं करोषि ? पुनः शास्त्रकारेण ज्ञापितम् - कुलीनेन जनेन कस्मिन्नपि समये वेश्यासङ्गो न विधेयः, वेश्याङ्गनानां चरितं विद्वद्भिः किञ्चित्प्रगीतं तच्छृणु- धनाशाकैतवस्नेहै- र्वितथैश्चित्ततोपणम् । एकमप्यस्तिनास्मासु, कथं वेश्यासमा वयम् ॥ १ ॥ कष्टं जीवति गणिका, गणकोऽपि च राजसेवको वैद्यः । दिवसे दिवसे मरणं, परस्ययच्चित्तरञ्जनं वृत्तिः ॥ २ ॥ न पर्वताग्रे नलिनी प्ररोहति, न गदर्भा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति शालयो - नवेशजाताः शुचयस्तथाङ्गनाः ॥ ३ ॥ हारहीरकहिरण्यभूषणै - स्तोपमेति गणिका धनैषिणी । प्रेमकोमलकटा चवीचितैरेव जीवतिकुलाङ्गनाजनः ॥ ४ ॥ एता हसन्ति च रुदन्ति च विचहेतो- विश्वासयन्ति पुरुष
For Private And Personal Use Only
************+40+→
Acharya Shri Kassagarsun Gyanmandr