________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
चतुर प्रस्तावः।
श्री कोऽप्युपायोऽस्माभिश्चिन्तितव्यः। तदाकर्ण्य राजसुताऽवादीत्-सहचर्यः ? अस्माभिर्यदि मातापित्रादिसम्बन्धिवर्गमपृष्ट्वा रूपअजितसेन गुणखानिर्योग्योवरो वियते तदाऽस्माकमखण्डितस्नेहश्चिरं तिष्ठेत् । इति नृपसुतावचनं निशम्य सर्वाभिस्ताभिस्तद्वचनशीलवती-- मङ्गीचक्रे । अथैतस्यामेव पाठशालायां पठन् रूपगुणसंपन्नः सद्विद्याप्रवीणः कश्चिद्व्यवहारिपुत्रः समानवयाः समभूत् । तेन पनि सार्द्ध परिणयनसंकेतस्ताभिश्चके । ततो राजसुतया फलकोपरि परिणयनवृत्तान्तं विलिख्य प्राप्तव्याय प्रदचम् , कथितञ्च
तया-रे दूत ! इदं फलकं त्वया रहसि स्थिताय व्यवहारिसुताय प्रदेयम् , प्राप्तव्योऽपि गृहिताज्ञोवर्मनिगच्छन्स्वयं लेख ॥९४॥ | वाचयित्वा श्रेष्ठिनोगृहंगत्वा तत्सूनवे प्रादात् । तल्लेखार्थ विभाव्य कुमारेण प्रदत्तं लेख समानीय राजपुत्र्यै प्रदत्तवान् ।
तत्प्रभृति ताश्चतस्रस्तेन साकं पत्रव्यवहारं कुर्वन्त्यश्चैकस्मिन्दिने पाणिग्रहणसमयं निश्चयामासुः, विवाहस्थलमपि कल्पया| मासुः । विज्ञातैतद्वृत्तान्तः प्राप्तव्यः स्वमनसि भृशं प्रमुदितोऽभवत् । ततोऽपरस्मिन्दिने प्रातः समुत्थाय स निजपरिचितस्य महेभ्यस्य गृहं गत्वा राजसुतादीनां विवाहवृत्तान्तं निवेदितवान् । महेभ्यस्तच्छुत्वा भयत्रस्तोऽजनि, रे! किमिदानी मया विधेयम् । इदं वृत्तान्तं नृपतिर्ज्ञास्यति चेत्ससुतस्य मम मरणं शरणं भविष्यति, रे! दूत ? अस्ति कश्चिदुपायः ? यदस्मादापद्वारिधेमेंदुद्धारः स्याद् ! प्राप्तव्योऽवदत्-महेभ्य ! माभैषी, तवपुत्रस्याहंप्रतिनिधीभृय प्राणोपघातकमिदमसाध्यं कार्य भवतः स्नेहवशात्संपादयिष्यामि, भवता निजपुत्रश्चत्वारि दिनानि रहसि रक्षितव्यः । इत्यभिधाय स स्वकीयस्थानमियाय । अथ लग्नदिवसे प्राप्तव्यो वरोचितानलङ्कारान्धृत्वा वर्मनिगच्छन्नेक पण्डितं पुरोहितं सहादाय संकेतितस्थाने राजकन्यादीनामागमनं प्रतीचमाणः स्थितस्तावद्गाढान्धकारच्छबायां रजन्यां ताः कन्या अपि त्वरितगत्या तत्र समागताः । ततः पुरो
॥१४॥
For Private And Personlige Only