________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन शीलवती
चरितम् ।
॥ ५० ॥
8+******++++++++++
www.khatirth.org
नास्ति । एवं वार्त्ता प्रकुर्वतोस्तयोर्मणिसेनो जगाद - सुमतिचन्द्र १ शीतकालस्येयंरात्रिः प्रौढतरा विद्यते, शीतबाहुल्येन निद्राऽपि नागमिष्यति, तस्मात्कामप्यानन्दजनकां वार्त्ता कथय, यस्याः श्रवणमात्रेण निशाऽपि स्वल्पतरा भेवद् । ईदृशं मणिसेनवचनं निशम्य सुमतिचन्द्रोऽभ्यधात् बन्धो ९ श्रहन्तु वार्त्ताप्रसङ्गं न जानामि, परन्त्वमेव ब्रूहि, एकाग्रचित्तेनाहं शृणोमि, इतिसुमतिचन्द्रोक्तिप्रमाणीकृत्य मणिसेनो वार्त्ता प्रारेमे - भव्यजनसेवितं भव्यलक्ष्मीनिकेतनं वसन्तपुराभिषं पत्तनमस्ति, तत्र निर्जितवैरिवारोनयशाली वसन्तसेननामा भूपो राज्यमकार्षीत् । तदाज्ञानुसारी जातप्रत्ययो विमलबुद्धिविमल श्रेष्ठ मन्त्रवरोऽभूत् । स च दैवयोगेनानपत्योऽभवद् । ततस्तद्भार्या सन्ततिसुखहीना दूयमाना बहुदेवदेवीनां याचितकेन नानाविधैर्व्रताचरणैश्च सन्तानप्राप्युपायानकरोत् । तेन योगेन तदन्तरायकर्मचयेणच विमल श्रेष्ठिनो वृद्धावस्थायां तद्भार्या पुत्रप्रासूत । प्रमुदिताभ्यां मातापितृभ्यां चम्पकवतीत्यभिधानं तस्याः प्रदत्तम् । सा कन्या महारूपवती लक्षणसंपन्ना सर्वाङ्गसुन्दरा गुणशालिनी मातापित्रोरतीवल्लभा ह्यासीत् । यदा साऽष्टहायना जाता तदा तां पाठशालायामध्यापयितुं तत्पिता मुमोच । तस्यामेवपाठशालायामभ्यासं कुर्वता जय चन्द्रमहेभ्यसूनुना विजयसेनेनसार्द्धतस्या मैत्री जज्ञे । ततोऽन्यस्मिन्दिवसेतच्छालापाठ केन गुरुणा चम्पकवतीं गणितविषयः प्रश्नोऽपृच्छयत, पुनस्तेनोक्तम् - फलकोपरिसंलेख्य शीघ्रं गणयित्वा समानय, यद्यशुद्धो भविष्यति चेच्छिवां करिष्यामि । इत्थं गुरुणा समादिष्टासा तद्गणितस्यभूरिविचार मकरोत्तथाऽपि तस्या दृष्टिप्रसारस्त स्मिन्विषयेन जायत । शिवाभयेनत्रस्ता सा निजमित्रविजयसेनस्यान्तिकमभ्यगात् । प्रणिपातंचकृत्वा तत्पार्श्वे सा गणितपद्धतिविचारयामास तदानीं पापबुद्धिप्रेरितो
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
191984
द्वितीयः प्रस्तावः ।
॥ ५० ॥