________________
द्वितीया
प्रस्तावः।
अजितसेन शीलवतीचरितम् ।
॥४६॥
द्यानस्तत्र निर्मलोदकसंभृतः कूपोविद्यते, तस्मिश्चकूपे जलोपरि संस्थितं फलकदम्बकं पुष्पैःपरिवेष्टितं मनोरञ्जक मयाव्यलोकि । तच्छ्रुत्वा सधूर्ती मामवादी-मित्र ? त्वं मृषाकथनेन मां वश्चयसि, यदि त्वदुक्तं वचनं सत्यं स्यात्तर्हि त्वयाकरद्वय ग्राह्य मदीयं धनंग्राह्यम् , यद्यसत्यं तद्भवेत्तदात्वदीयां सम्पत्तिद्वाभ्यां हस्ताभ्याग्राह्यामहं गृहामि, इत्थं मां कथयित्वा सधूर्ते रात्रावेकाकी कूपोपकण्ठं गत्वा तानि फलानिकूपात्समुद्धत्यगृहीत्वा च गुप्तसञ्चारो निजालयमागत्य सुष्वाप । प्रभाते स समागत्य मामवादी-मित्र ? कूपस्थानि फलानि दर्शय, त्वरांकुरु, तत्रबजाव। एवं तद्वाक्यं श्रुत्वातेन धून साकमहं तत्र गत्वा व्यलोकयं परंफलानि नापश्यम् । इदानी मदुक्तिमसत्यों मन्यमानः सधूतॊ धनसहिता मद्भार्या गृहीष्यति, तञ्चिन्तया पीडितोहमत्रागतोऽस्मि । अस्मिन्विषये कीदृगुपायो मयाविधातव्यः ? मयिकृपांविधाय सम्यक्तदुपायंहि, भूपते ? यथा कमलोपविष्टो भ्रमरः सूर्यास्तसमये संकुचत्पत्रेण कमलेन बद्ध्यते, पुनःसूर्योदयेजाते तद्वन्धनान्मुच्यते, तथैव मादृशे दीने जनेदयां विधायेदृश्यापत्पयोधीपतितं मां केनाऽप्युपायेन समुद्धर । प्रभो ? विषमसमये दीनानां भूपतिरेव शरणं प्रकीर्चितम् , यतश्चोक्तम्-दुर्बलानामनाथानां, बालवृद्ध तपस्विनाम् । अनार्यैः परिभूतानां, सर्वेषां पार्थिवोगतिः ॥ १ ॥ इत्थं तस्य वणिजो वचनं श्रुत्वा नरपतिस्तत्कार्य कर्तुमजितसेनं समादिशत् । अजितसेनोनृपतिवचनंप्रमाणीकृत्य सद्यस्ततःसमुत्थाय स्वगृहसमेत्य देवीतुलामावहन्तीं शीलवतीं तदृत्तान्तमाचचक्षे । ततः शीलवतीकथितायुक्तिस्वयंगृहीत्वाद्वितीयस्मिन्वासरे प्रभाते राजसभा समागत्य तं वणिजमजितसेनोजबीत-वणिग्वर्य ! त्वं गृहंयाहि निजकान्तां सर्वधनश्च हय॑स्यद्वितीयस्यां भूमौ स्थापयित्वा तदीयंद्वारं त्वया पिहितव्यम् । तत्र चारोहणस्थले महती निःश्रेणिः स्थापयितव्या । ततः सधूर्तस्तव
॥४६॥
For Pive And Persone