________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जो कुणइ लोगसारे भत्तिपठिई पसाहेइ । लहुसव्वकामिअत्थे पुण्णसया-सोहइ सया सो ॥११॥ जे संति संतिभक्ता कयासिकपसंति समुवसंतिपरा । सव्वं पावं असुहं उवसाहिति अ दुहं ते ॥१२॥ इट्ट साहंति असंतिं संतिण्णदुप्प याइभया । अविरोह जुआ रोहति निरुवसग्ग निरुवसग्ग ॥१३॥ इअ अजिअसंति जुअलां विमलं विमलगिरिसंठि सययं । खुद्दोवद्दवविदं विद्दावइ टुअं नमंतस्सर ॥१४॥ जइमग्गइ उग्गसमग्गदुग्गउवसगसंग-दुक्खलय । तासरह सयलमंगल कलाणवले-निलअमेअं ॥१५॥ डाइणि-जोइणि-वेआल-जक्ख-दक्खस्स-पिसाय भूआण । न हु भवइ तस्स भयजो सिरइ थयभयहरं एअं ।।१६।। इअ अजिअस तिथुत्तं पक्खिअ चउमास वच्छरपउत्त । जो पढइ सुबइ सम्मं सो पावइ सिवसुहं रम्मं ॥१७॥
(श्रीजनदत्तसूरिविरचितं) शक्रः सहस्रनयनोऽपि गुणावसानं
दृष्दु क्षमोऽस्ति न ययोर्जगदेकपत्योः । वाचस्पति प्रभृतयोऽपि ययोरशेषान् ___वक्तुं गुणानिह नहि प्रभविष्णवः स्युः ॥१॥ स्तोतुं तयोर्जडमतिः किमहं क्षमोऽस्मि
निर्मेरनिर्मलगुणानसमानशेषान् । त्वत्पादकम्पितफयप्रदपादप्राप्तेः
पूर्व प्रसूनमिति भाविफलं तदने ॥२॥
For Private And Personal Use Only