________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
(९)
श्रीमन्तमजितं देवं काषायै रजितं सदा । त्रैलोक्य वन्दितं देवं घोर संसार पारगम् ॥१॥ अद्य प्राप्ताः श्रियः सर्वामया तीण्ा भवार्णवः । जीवित सफल मेने यत् त्वं दृष्टोऽति दुर्लभः ॥२॥ पवित्रा रजनी सैव प्रशस्यो दिवसोऽपि च । स एव जगतीनाथ ! यत्र स्यात् तव दर्शनम् ॥३॥ त्वं मरौ कल्पशाखीव जाङ्गले गाङ्गपुरवत् । सुपर्वमणिवन्नैस्स्वे दुर्लभोऽसि प्रभो ! भवे ॥४॥ अनवद्या महाविद्याः सम्पदो विपदोज्जिझताः । सौभाग्यं सह भाग्येन भाक्तिकः संश्रयेत् तव ॥५॥
(१०) औक्ष्वाकुवंश विशदामर मार्गसुरं
व्युढोदय प्रवर वर्त्मनि सार्थवाह । त्रैलोक्य वर्य सरसोरुह धस्त्र रत्नं ।
कतथे जिताहित सुताजित नाथ संज्ञं ॥१॥ सामान्य मानव सुधारुहमत्त पील
लाभाशुगाशन विफल्य ने भुरिकार्य । वंशाभिमान मृगनाथ गजक्रम च
कत्थे जिताहित सुताजित नाथ संज्ञ ॥२॥
For Private And Personal Use Only