________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या निर्मलेन जनतामनसा रसेन
देवार्चितायुग सज्जनसारसेन । आज्ञाविधौ भवति तेनल सारसेन
बम्भ्राम्यते भवसरस्वति सारसेन ||१६||
आख्यातमीश भवता भवता पतप्त
भव्यांगिचन्दनरसं नरसङ्क्षमुख्याः । केचित् कृपारसमयं समयं शरण्यं
भव्या व्रजन्ति शरणं शरणं गुणानाम् ॥ १७॥ दृष्ट्वा तत्रास्यमकलङ्कमला निशान्तं
शान्तं दशोरमृतमात्मगतं महर्षे । हर्षेरिताश्रुसलिल प्रवहैः कदाई
दाहं भवाग्नि जनितं प्रशमं नयामि ॥ १८ ॥ पञ्चाशदश्चितचतुः शत चापमानं
हेम्नः सृजन्तमभिरामरुचापमानम् । विश्वाधिपंक परिशोषण घर्म रश्मिं
विश्वाधिपं शरणमेष जनो गतस्त्वाम् ॥ १९॥' स्तोत्रे तवात्र यमकैर्यनकैरवेन्दो
पुण्यं यदार्जि सुरसे सुरसेव्य दृब्धे । तैनैधि मे कृत भवान्त भवान्करेऽपि
स्वामी त्वमेव शमिना शमिनान्तरारो ||२०|| यं त्रैलोक्य पितस्तव स्तवमिमं संस्तब्धवान् मुग्धधीरप्याचार्य जिनप्रभः श्रवणयोरानन्दि निस्यन्दिनम् । भक्तिव्यक्तितरङ्ग रड्गसनसं पुंसाममुं सादरं, पापः पापठतां प्रयाति विलय संसारनामा रिपुः ॥ २१ ॥
X
For Private And Personal Use Only
४५