________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनवरमजितं स्तुवे मुदाऽहं, त्रिमुवनपालक मद्वितीय कीर्तिम् । विदित निखल भाव निर्जिताक्षं, अपितदुरन्त दुराधि कर्मजालम् ॥१॥ स्तुत जिननिकर तमाप्तमीशं, सुरगण वन्दित पादपदम युग्मम् । विजितरति यति प्रकाम वेगं, विधुरित मोहमदाऽभिमान सेनम् ॥२॥ स्मरत जिनवरोदितं प्रकामं, प्रवचन मुत्तम तत्त्व वारि राशिम् । सकल जन हिताय शस्तु मेतत् प्रथित भुवनेषु शुदभावाः ! ॥३॥ हरतु विविध मानसी प्रपीडां, कनकविभासम देहमानसीयम् । वरदपविकरा प्रभावयित्री, शुचिवसनाच मरा.वाहनस्था ॥४॥
तमजितमभिनौमि यो विराजद्धनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधिष्ठता वनधनमेरूपरागमस्तकान्तम् ।।१।। स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगायपार्श्वध्वनदसुरामरवेणव * स्तुवन्ति ॥२॥ प्रवितर वसतिं त्रिलोक बन्धो ! गम नययोग ततान्तिमे पदे हे। जिनमतविततापवर्गवीथीगमनययो! गततान्तिमेऽपदेहे ॥३॥ सितशकुनिगताशु मानसोद्धात्तततिमिरंमदभासुराजिताशम् । वितरतु दधती पवि क्षतोद्यत्तततिमिरं मदभासुरजिताशम् ॥४॥ * व्यत्यये तुग्वा (सिद्धहेम १-३-५६) इत्यनेन रेफस्य पुर्की कृते विसर्ग:भावः ।
For Private And Personal Use Only