________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
पू. आ. श्रीमद्विजयलब्धिसूरीश्वरजी प्रणीत
. (अनुष्टुपम् ) तारङ्गत्युच्च चैत्यं श्री-अजितस्य विनिर्मितम् । राज्ञा कुम रपालेन तीर्थरूपं जयस्थिदम् ॥१॥ आविश्चक्रुः जिनाः सर्वे शासनं तत्त्व भासनम् । तेभ्यो देवाधि देवेभ्यो नमो मेऽस्तु निरन्तरम् ॥२॥ वाण्यैव जिनराजस्य भवेत् तत्त्वविचारणा । तत्त्वज्ञानाय भावेन, तां नमामि निरन्तरम् ॥३॥ तीर्थसेवा करो देवी या काचिद्भवति धृवम् । भिनत्तु विघ्नसङ्घातं सम्यकस्वधारिणीमम ॥४॥
*
तारंगे तिलकं गिरौ क्षतरिपुं हेतुं मुदा सन्नृणाम्
संसेव्यं त्रिदशैः प्रलूनकलुषं संसेव्यसेव्यं सदा । मिथ्यात्वाचलघातबनसदृशं मन्दारतुल्यं खलु
भक्त्या नौमि सदात्तिधाऽजितजिनं संसारयातुद्विषम् ।।१।। मिथ्यात्वक्षणदापतंगसहशास्तीर्थेश्वराहर्षदा
छिन्नज्ञानतमाः प्रमादविकलामुक्त्यङ्ग नो स्वामिनः । ये मेरौ स्नपिता मुदा हरिहयैर्भक्त्या भृतैः शैशवे
तेवः पान्तु सदा मनोज्ञवचसःसच्छान्तमुद्राङ्कितीः ॥२॥ जैनन्द्रागमसागरं सुखकरं नृणामबोधापहम्
विश्वद्रव्यचयप्रकाशनिपुणं संसेवितं योगिभिः । सर्वार्दवदनात्सुरेन्द्रविबुधैराकर्णितं सन्ततं
भक्त्या तं सततं स्तुवेसुविपुलं सद्बोधा संप्रापेणम् ॥३॥ चकाङ्गर्जुनविग्रहासुरुचिरागोवाहना शर्मदा
श्रीदेवी निवहनियाविपुलदोः सेव्या जिताख्येष्टदा । सेव्याहज्जिन भक्तिशिक्षितमना देवी सुरूपाग्रणीः
सा पायाद्मविकान्सदा भवदवात् सेव्यांध्रिपदमानरैः ॥४॥
For Private And Personal Use Only