________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आख्यातकी "आख्यातकी तौ ज गुरू ग ओजे जतावनोजे जगुरू गुरूप्रचेत्” इति लक्षणम् । .
यत्र प्रथम तृतीयपादयोः ततजगणा द्वौ च गुरूस्तः द्वितीय चतुर्य पादयोर्जतजगणा द्वौ गुरू च सा आख्यातकोत्यर्थः, अपरनामाख्यानकी । *लोकेऽस्मिन् अकादशाक्षर परिजितः पादोबाध्यः ।
इन्द्रवज्रा "स्योदिन्द्रवज्रा यदि तौ नः' इति लक्षणम् यत्र तगणद्वयं जगणो गुरुद्वय च स्यात् तत्र इन्द्रवज्रानाम इत्यर्थः *लोकेऽस्मिन् अकादशाक्षर परिमितः पादो बाध्याः ।
शार्दूलविक्रीडित "सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्" इति लक्षणम्,
यत्र पादे म स ज स त त गणा गुरुसहिताश्व चेत् द्वादश सप्तमेषु विराश्चम तत् शार्दूलविक्रीडितमित्यर्थः *लोकेऽस्मिन् एकोनविंशत्यक्षर परिमितः पादो बोध्यः ।
रथोद्धता "रात्परैर्नरलगै रथोद्धता" इति लक्षणम्
पञ्चचामरम् "जरोजजागुरष्टभिर्यतिश्व पञ्चचामरम्' इति लक्षणम् ।
यत्र पादे ज-र ज-र ज गणा: सगुरव चेत् अवमष्टभिर्विरामश्च तत् पञ्चचामरम् ।
लोकेऽस्मिन् षोडशाक्षर परिमितः पादा विज्ञेयः ।
For Private And Personal Use Only