________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरिणी
" रसयुगहयैः न्सा नौ स्लो गो यदा हरिणी तदा " इति लक्षणम् । यत्र पादे नसमरसगणा तते लघुगुरु श्रचेत् भेवं षट् चतुः सप्तमेषु विरामः सा हरिमीत्यर्थः ।
केऽस्ति सप्तदशाक्षर परिमितः पादेोऽवसेयः ।
वंशस्थम्
"जतौ तु वंशस्थमुदीरितं जरौ” इति हि तत्स्वरूपम् । यत्र पादे जतजरा गणा भवेयुः तद्वंशस्थ छन्द इति भावः । पादेऽत्र द्वादशाक्षराणि भवन्ति ।
भुजङ्ग प्रयातम्
"भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” इत्येषं तत्स्वरूपम् ।
यस्य यगणचतुष्टयमण्डिताः पादा भवेयुस्तद्भुजङ्ग प्रयातं छन्दः । द्वादशाक्षरविलसितः पादाऽत्रावसेयः ।
इन्द्रवंशा
" स्यादिन्द्रवंशा ततजैरसंयुतैः" इति लक्षणम् ।
यत्र ततजरगणास्स्युः सा इन्द्रवंशा |
सन् द्वादशाक्षर परिमितः पायाबोध्यः ।
For Private And Personal Use Only