________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रुतविलम्बितः
" द्रुतविलम्बितमाह नभौ भरौ” इति लक्षणम् ।
यत्र वादे न भ भ रगणा भवन्ति तद् द्रुतविलम्बितमित्युच्यत इत्यर्थः । पादे चात्र द्वादशाक्षराणि भवन्ति ।
शिखरिणी
"रसे रुद्रैरिछन्ना यमनस भला " गः शिखरिणी" इति लक्षणम् । यत्रपादे य म न स भगणास्ततो लघुर्गुरु चेदेवं षडेकादशसु विरामवसा शिखरिणीत्यर्थः लोकेऽस्मिन् सप्तदशाक्षार परिमित पादोज्ञेयाः ।
मन्दाक्रान्ता
“मन्दाक्रान्ता जलधिषडगैम्
नतौ ताद्गुरू चेत्” इति लक्षणम् । यत्र पादे म भ न त त गणास्ततो दौ गुरू चेदेवं चतुर्थ षष्ठसप्तमेषु विरामश्च सा मन्दाक्रान्ते त्यर्थः ।
लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पाशे बोध्यः ।
तोटकम्
" इह तोटकमम्बुधिसः प्रमितम्" इति लक्षणम् । यत्र पादे चत्वारः सगणास्सन्ति तत् तेाटकमित्यर्थः । लोकेऽस्मिन् द्वादशाक्षर परिमितः पादो बोध्या:
स्रग्धरा
“म्रभ्नैर्यानां त्रयेण त्रिमुनिया तयुता स्रग्धरा कीर्तितेऽयम्” इति लक्षणम् । यत्र पादे म-र-भ-न-य-य-य गणास्सन्ति सा रूग्धरेत्यर्थः । अस्य वृत्तस्य सप्तमे सप्तमे सप्त मेयतिः ।
लोकेऽस्मिम् एकविंशत्यक्षर प्रमितः पादेो बोध्यः ।
For Private And Personal Use Only