SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६ ) मदुक्तान्मत्समान् ज्ञात्वा तत्रासक्तो भव स्वयम् ॥ देहि तेभ्यः स्वकं सर्वं तेषु त्वं ममतां कुरु ॥ १४९ ॥ 5 3 जीवत्सु तेषु जीव ! त्वं सत्यं मन्यस्व मद्वचः ॥ ज्ञानाग्रेऽस्ति श्रियो भ्रान्ति-, र्मत्वा शान्ति शुभां भज ॥ १५० ॥ मद्भक्तः सर्वतः श्रेष्ठः, प्रीत्या तत्सेवनं कुरु ॥ अन्यां माया मुपेक्षस्व, मद्भक्तेषु च पश्य माम् ॥ १५१ ॥ श्रात्मज्ञाने कुरु प्रीति, क्षणिकेषु रतिं त्यज ॥ जडवस्तुषु मामु ! !, पीवाऽऽत्मानुभवामृतम् ॥१५२॥ आत्मा हि सद्यः परमाऽऽत्मदेवः, कश्चिन्नदेवोऽस्ति निजाSSत्मतुल्यः ॥ श्रात्मस्वरूपः खलु जैनधर्मः, शुद्धस्वरूपो जिन धर्मएव ॥ १५३ ॥ सत्त्वासत्त्वात्मधर्मेति, ज्ञाते कर्म न बध्यते ॥ आत्मोपयोगतो धर्मः, शाश्वतं शर्म जायते ॥ १५४ ॥ सद्धर्म श्रात्मभावेन, सत्यं मात्यत्र निश्चयः ॥ आत्मराज्यं महच्चास्ति, यदाज्ञा विश्वमण्डले ॥ १५५ ॥ श्रात्मपुरस्सरो नान्यो, राजन्नेवं विचारय ॥ श्रात्मप्रेम्णाऽऽत्मलाभोऽस्ति, पूर्णानन्दः शिवं व्रजेत् ॥ १५६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy