SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११) जैनधर्मादिदं राज्यं, भिन्नं नास्ति कदाचन ॥ तत्र राजा प्रजा कोऽपि, दीनो नैव प्रवर्तते ॥ ११०॥ देशकालानुसारेण, यत्र प्रीतिः प्रवर्तते ॥ जैनधर्मस्य साम्राज्यरीति श्चाऽपि प्रवर्तते ॥ १११ ॥ सत्तायोग्यविभागांना, दानं त्यागो निजार्पणम् ॥ यस्य योग्यो भवेद्य श्च, तद्योग्यं तत्पदं भवेत्॥११२॥ योग्यानां योग्यसम्मानं, राज्यकार्ये न हानयः ॥ प्राबल्यं दुर्जनानां न, स्यु श्च सज्जनशक्तयः ॥ ११३॥ लञ्चां दत्ते न चादत्ते, पक्षपातस्य नाग्रहः राजादौ तारतम्यं स्या, त्सत्यं ज्ञानं प्रजासु च ॥११४॥ सहायस्वार्पणेऽन्योन्यं, न न्यायं लंघयेत्प्रजाः॥ एवं राज्यं भवेद्यत्र सुखं तत्राऽस्ति जीवक !॥ ११५॥ पशुपतिदयाकर्ता, रागी च पुण्यकर्मणि ॥ न यत्र कलहो लोके, राज्य मैक्यं प्रवर्धते ॥११६ ॥ सर्वप्रजाऽभिलष्यो यः सोऽधिकारी च भूपतिः॥ सराजा भवितुं योग्यो, नान्येषां-राज्य भोगधीः॥११७॥ विनाऽधिकारं यदि भूपतिः स्या दास्यं तदास्याद्गु कर्मभिस्तु ॥ चित्ते तु राजा भवितुं सुसाध्यो, दुःखेन साध्यो गुण कर्मभिस्तु ॥ ११८ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy