________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६० )
देहादिजडभावेषु, रागो रोषश्च नास्ति मे । रागो रोषो न जीवेषु, सर्वान् क्षमापयाम्यहम् ॥६०॥ श्रहं त्वं च ममत्वं हि नास्ति किञ्चिश्चराचरे । अहं त्वं च ममत्वं च विना जीवामि चिद्यनः ॥ ६१ ॥ चिदानन्दस्वरूपेण, जीवनं मे सनातनम् ।
C
missarai मिथ्या, ज्ञात्वा भूतः समाधिमान् ॥६२॥ बाह्यसमाधितोऽनन्त, - गुणश्रेष्ठाः समाधयः । श्रन्तरो मे स्वरूपोऽस्ति, चिदानन्दमयः खलु ॥ ६३ ॥ बाह्यान्तरममत्वस्य, त्यागान्मेऽस्ति सुखं भृशम् । मत्तद्भावो न मे चित्ते, स्मरामि चिद्धनं निजम् ॥ ६४॥ ब्रह्मरूपेण पश्यामि, सर्वजीवान्समाधितः । आत्मरूपं प्रति प्रेम्णा, गच्छामि हि प्रतिक्षणम् ॥ ६५ ॥ विश्वजीवान्नमस्कृत्य, स्वदेशं यामि निश्चलम् । सन्तश्चलन्तु सत्प्रीत्या, स्वदेशं प्रति सत्वरम् ||६६ || प्रणामोऽस्तु प्रणामोsस्तु, सर्वविश्वस्थदेहिनाम् । यूयमेवाहमाऽऽत्मास्मि, वस्तुतो ब्रह्मसत्तया । ६७ ।। कषायो जायते शीघ्रं, पुद्गलारोपतो मयि । वैभाविकी दशा मिथ्या, तत्र मे नास्ति किञ्चन ॥६८॥ कर्मणामनुसारेण, सर्वजीवप्रवृत्तयः ।
शुभाश्च शुभाः सन्ति, तत्र साम्यं प्रधारय ॥ ६६ ॥
For Private And Personal Use Only