SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानस्य तत्तत्परिवृत्तितस्तु, स्वयं निजात्मा परिवृत्तिमेति । मृद्रव्यपर्यायविनाशतः स्याक्षयस्त्ववश्यं ननु मृत्तिकायाः ॥ ११४ ॥ न मृत्तिकाऽसौ परिवर्तते तु, भवेत्कथं तच्क्षणिकोऽयमात्मा। पर्यायतोऽयं तु भवेदनित्यो, द्रव्यार्थिक नीतिदले तु नित्यः ॥११५॥ नित्यानित्योऽयमात्माऽस्ति विविच्य हृदये वह । स्यादादमतबोधेन चिदानन्दश्रियं भज ॥११६॥ प्रात्माऽस्ति किम्बस्तु तदस्य भानं, प्रवर्तते यस्य न चित्तदेशे। इतस्ततो धर्मपदं वदन्तो, भ्रमन्ति बाह्यात्मधियो मनुष्याः ॥ ११७ ॥ न जातिवंशेषु चकास्ति धर्मो, बाधक्रियायां नच कोऽपि धर्मः। विनात्मतत्त्वग्रहणं तदेत, हाद्यात्मबोधायतनं चकास्ति ॥११८ ॥ पुण्योदयात्सद्गुरुसंगमः स्यादिना प्रयासेन जगत्सु विज्ञाः। !!! For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy