________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
હ
न रागरोषौ भवतो यदन्त, देहेन शून्यो भगवान्स साक्षाद् । कार्ये विना तत्समवायिहेतुं, निमित्तहेतोः कथमस्ति धाम अनादिकालाज्जगदस्ति सत्यं, स्वयं च तत्सिद्धमिदं च वित्त । कर्ता न तस्य प्रभुरस्ति कश्चिदेवं स्वचित्ते धियमानय त्वम् । अनादिकालात्परिणामभाजी, वाशुद्धतत्तत्परिणामयोगात् । देहादिकानामयमस्ति कर्ता, स्वात्मेति कर्तृत्वपदप्रयोगः आत्मा स एवाऽस्ति परो महेशः, सत्तानयेनेतिबुधैः प्रणेयम् । स्वर्ण यथा शुद्धमशुद्धमस्ति, न्यायं च सद्युक्तियुतं गृहाण स्वतः परेषां परिणामयोगात्स एव श्रात्मा परकारकोऽस्ति । स शुद्धतत्तत्परिणाम वाँश्चे
त्स्वेषां गुणानां हि तदाऽस्ति कर्ता ॥ ८७ ॥
--
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ८३ ॥
॥ ८४ ॥
॥ ८५ ॥
॥ ८६ ॥