SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ने त्रीन्द्रिये वा चतुरिंद्रिये वा, नि:संख्यदुःखावभुजो बभूवुः ॥ १६ ॥ स्वं स्वं परिभ्रम्य समग्रयोनी, पंचेन्द्रिये जन्म दधार कश्चिद् । पंचेन्द्रिये सन्तिभिदाश्चतस्त्रो, देवादिकांस्तान्हृदि वित्त विज्ञाः ॥ १७ ॥ अनन्तकालाः प्रसभं व्यतीता, बाह्याऽऽत्मबुद्धो भवतां निरर्थम् । भेदावबोधस्य विनैकयोगं, न स्वात्मशुद्धिं लभते मनुष्यः ॥ १८ ॥ परोभव: केन जनेन दृष्टः, . कस्येश्वरो दृष्टि पथं प्रयाति पानं तथा भोजनधारणे च, सत्यं वचो नास्तिकवादिनोक्तम् ॥ १९ ॥ दृग्गोचरे स्तो नहि पुण्यपापे, स्वर्ग च विज्ञापय बन्धुराज । पुण्यस्य पापस्य च कल्पना या, प्रवर्तते भूमिषु वञ्चना सा ॥ २० ॥ भ्रान्ता स्ततो मुग्धजना भवन्ति, निरर्थकं ते च विचारयन्ति । For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy