SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९ ) कोटिर्बुद्धिमनोमार्गा, साम्यं नान्योन्यमीक्ष्यते । चित्तध्योरात्मसाम्मुख्ये, स्वात्मशुद्धिः समुद्भवेत् ॥ २७७॥ श्रात्मात्मनि यदा रक्तो, मनोबुद्ध्योर्लयस्तदा । मत मार्गकलेर्नाश, आत्मानन्द: प्रकाशते ॥२७८॥ श्रात्मा स्वात्मस्वरूपः स्या, दूरं कर्मादिकं व्रजेत् । श्रात्मा सिद्धश्च बुद्धश्च, त्रिगुणप्रकृतेः परः ॥ २७९॥ श्रात्मज्ञानं विधेहि त्वं, स्वयं स्वध्यान माचर । स्वयं स्वं तारयाऽऽशु त्वं नृजन्म सफलं कुरु ॥ २८०॥ स्वात्मन्येव मनो रच, दुष्प्रमादान्निवारय । मनोनाशेन मुक्तिः स्याद्भव उच्छृंखलं मनः ॥ २८१ ॥ रागद्वेषमतिर्याव-, त्ताव चारोऽस्ति चेतसः । श्रात्मरूपे कुरु प्रेम, स्वात्मशक्तिं प्रकाशय भावय सत्त्वभावं त्वं, चित्ते सद्भाव मानय । कर्मणामुपचारेषु, मिथ्यागर्व न धारय कर्मभ्यो देहि कर्मत्वं, तथात्मत्वं निजात्मने । धारयात्मनि रागं त्वं, मुत्तिष्ठोपशमादितः ॥२८४॥ संमुह्य मा भव क्लीबः, स्वशक्त्या जीव जीवक !! | चिदानन्दः स्वयं त्वं तु, मिथ्या भ्रान्तिं निवारय ॥ २८५ ॥ जीवेषु कर्मणा भेदो, जीवखेदोऽपि कर्मणा ॥ कर्मणा धर्मभेदोऽपि ज्ञानी स्यात्कर्मसंक्षयात् ॥ २८६ ॥ ॥२८३॥ " For Private And Personal Use Only ||२८२॥
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy