SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१) मद्वचस्त्वखिलं सत्यं, कृत्यं धर्मजयस्य च ॥ प्राचारे कुरु मदाक्यं, राजन् धर्म न विस्मर ॥१६॥ न जैनधर्मनाशोऽस्ति, जैनोस्त्वनन्तकालिकः ॥ कदाग्रहस्य दूरीतिः, सत्यादिगुणतो जयः ॥१६॥ कदाग्रहेण शान्ति ने, मिथ्याभ्रान्ति हि वर्धते ॥ दूरं कदाग्रहाद्भत्वा, जैनधर्मोद्यतो भव ॥१६९ ॥ त्यजाल्पविषयक्लेश, दुष्टयंत्रं विनाशय ॥ अग्रमात्मदशा चेत्स्या-, सूक्ष्मतत्त्वं च भासते॥२०॥ ज्ञास्यसि सूक्ष्मतत्त्वं त्वं, चलात्मज्ञानतः पुरः ॥ म्रियतेऽनात्मबोधेन, न स श्रात्मा म्रियेत यः ॥२०१॥ अज्ञानिनस्तु रोदन्ति, मृत्यो बिभ्यति मोहिनः ॥ न धर्ममरणे भीति, आनिनां रीति रीदृशी ।२०२॥ धनादयो बहिर्द्रव्यं, तत्र स्वार्थ न मन्यते ॥ वेत्ति जीविकया स्वार्थ, परमार्थस्तु तद्धदि ॥ २०३ ॥ निधर्म जीवनं व्यर्थ, दुष्टवृत्तिं निवारय ॥ धर्मेणात्मबलोत्क्रान्ति, नद्धिरात्मद्धि मन्तरा ॥२०॥ सन्ध्या रागसमा सैषा, जद्धिस्तु विनश्यति॥ जद्धि विद्धि मिथ्या हि,स्वात्मझे मन पानय॥२०५॥ जडेषु नास्तिको वेत्ति, ऋद्धि मात्मनि चास्तिकः।। नास्तिको रक्षसातुल्यो,धर्मे जैनोऽस्ति चास्तिकः॥२०६ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy