SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ પાઠ ૯ મો ५। ८ भो. १८ भो ज्यादि ૧. કર્તરિ પ્રયોગમાં શિત્ પ્રત્યય લાગતા, નવમા ધાતુઓને ના. (श्ना) वि४२९॥ प्रत्यय लागेछ. क्री+ना (श्ना)+ति = क्रीणाति । ना(श्ना) प्रत्यय जित् छे . ५८. १. नि. ६. भाटे गुए। थशे नालं. २.व्यंनथी शरु थतां वित् शित् प्रत्ययो ५२७di, ना (श्ना) प्रत्ययन। आ नो ही ई थाय छे. क्रीणीतः । क्रीणीते । 3.स्वरथी २३ थयां सवित शित् प्रत्ययो ५२७di, ना (श्ना) प्रत्ययना आ नो यो५ थाय छे. क्रीणन्ति । ३५ो क्रीणामि क्रीणीवः क्रीणीमः अक्रीणाम् अक्रीणीव अक्रीणीम क्रीणासि क्रीणीथः क्रीणीथ अक्रीणाः अक्रीणीतम् अक्रीणीत क्रीणाति क्रीणीतः क्रीणन्ति अक्रीणात् अक्रीणीताम् अक्रीणन् क्रीणीयाम् क्रीणीयाव क्रीणीयाम क्रीणानि क्रीणाव क्रीणाम क्रीणीयाः क्रीणीयातम् क्रीणीयात कोणीहि क्रीणीतम् क्रीणीत क्रीणीयात् क्रीणीयताम् क्रीणीयुः क्रीणातु क्रीणीताम् क्रीणन्तु कोणे क्रीणीवहे क्रीणीमहे अक्रीणि अक्रीणीवहि अक्रीणीमहि क्रीणीषे क्रीणाथे क्रीणीध्वे अक्रोणीथाः अक्रीणाथाम् अक्रीणीध्वम् क्रीणीते क्रोणाते क्रीणते अक्रीणीत अक्रीणाताम् अक्रीणत क्रीणीय क्रीणीवहि क्रीणीमहि क्रीणै क्रीणावहै क्रीणामहै क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम् क्रीणीष्व क्रीणाथाम् क्रीणीध्वम् क्रीणीत क्रीणीयाताम् क्रीणीरन् क्रीणीताम् क्रीणाताम् क्रीणताम् ४. व्यंनान्त पातुथी ना (श्ना) वि४२९॥ सहित हि प्रत्ययनो आन थाय छे. पुष्+ना(श्ना)+हि = पुषाण । मुषाण। વ્યંજનાન્ત ધાતુઓનાં બાકીનાં રૂપો ધાતુને ના લગાડી જી પ્રમાણે 5२ai. पुष्णाति । पुष्णीतः । पुष्णन्ति विगेरे. 36
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy