SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ परिशिष्टम् अपरेधुः शतबलो विद्याधरपतिः सुधीः। महासत्त्वस्तत्त्वविज्ञ-श्चिन्तयामासिवानिदम्॥ विधाय सहजाऽशौच-मुपस्कारैर्नवं नवम्। गोपनीयमिदं हन्त, कियत्कालं कलेवरम् ॥ सत्कृतोऽनेकशोऽप्येष सक्रियेत यदापि न । तदाऽपि विक्रियां याति कायः खलु खलोपमः॥ अहो बहिनिपतितै-विष्ठमुत्रकफादिभिः। हणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितै न किम्॥ रोगा: समुद्भवन्त्यस्मिन्नत्यन्तातङ्कदायिनः । दन्दशूका इव क्रूरा जरद्विटपिकोटरे॥ निसर्गाद् गत्वरश्चायं कायोऽब्द इव शारदः । दृष्टनष्टा च तत्रेयं यौवनश्रीस्तडिनिभा ॥ आयुः पताकाचपलं तरङ्गतरलाः श्रियः । भोगिभोगनिभा भोगा: सङ्गमा: स्वप्नसन्निभाः ।। कामक्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम्। आत्मा शरीरान्तःस्थोऽसौ पच्यते पुटपाकवत् ।। विषयेष्वतिदुःखेषु सुखमानी मनागपि । नाऽहो विरज्यति जनोऽशुचिकीट इवाऽशुचौ॥ अपरेधुः स. मेक्सि . पुटपाक परीने ५४वते. आतङ्क पुं. पी31, भय. विटपिकोटर पुं. वृक्षनी अमोल. उपस्कार पुं.सं.२, 21५८५. सहज वि. सामावि, साथे जन्मेल. गत्वर वि. पाना स्वभावाj. हणीय (१९४६) शरमापुं. ૨૬૧
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy