SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ एतावत्येव रथं स्थापय यावदवतरामि । तत्रभवता वयमाज्ञप्ताः' शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्या हरतेति । स्व-सुख - निरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव । अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥ पाठ ३६ भो पापिष्ठजनकथा हि क्रियमाणा पापं वर्धयति यशो दूषयति' लाघवमाधत्ते मनो विप्लावयति धर्मबुद्धिं ध्वंसयतीति । कृष्णसर्पशिशुना चन्दनं दूष्यते । किं बहुना, अन्यदपि यत्ते मनसि वर्तते तत्सर्वमावेदय येनाऽचिरात्संपादयामि । स्वयंवरायाऽऽगताः कन्याः पितृभ्यां पर्यणायि सः । राक्षसः - उत्तिष्ठ, अलमिदानीं कालहरणेन, निवेद्यतां विष्णुदासाय एष राक्षसश्चन्दनदासं मरणान्मोचयति । 2 समग्राण्यपि कारणानि न प्राग्जन्मजनितकर्मोदयक्षणनिरपेक्षाणि फलमुपनयन्ति । , १. दान्तः, दमितः । शान्तः, शमितः । पूर्णः पूरित: । दस्तः, दासितः । स्पष्टः, स्पाशितः । छन्नः, छादितः । ज्ञप्तः, ज्ञापितः । આ પ્રેરક ભૂત કૃદન્તો વિકલ્પ ઉપર પ્રમાણે થાય છે. २ . दुष् धातुनो उ, णि ५२ छतां द्दीर्घ थाय छे. दुष्यन्तं प्रयुङ्क्ते दूषयति । ૩. પ્રેરકભેદના કર્તરિપ્રયોગમાં અદ્યતનીમાં મ(૩) લાગે છે પણ दुर्मशिप्रयोगमां नहि. अनायि । अनाययिषाताम् । अनायिषाताम् । ૨૫૮
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy