SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 416 33 मो સપ્તમી તપુરુષ १८. (१) सभ्यन्त नाम शौण्ड विगेरे नाम साथे समास पामे छे. पाने प्रसक्तः शौण्ड: पानशौण्ड: (-मद्यपः ६८३डीयो) अक्षेषु धूर्तः अक्षधूर्तः । वाचि पटुः वाक्पटुः । अवसाने विरस: अवसानविरसः । 5. पुरुषेषु उत्तमः पुरुषोत्तमः । नृषु श्रेष्ठः नृश्रेष्ठः । (२) समरे सिंहः इव समरसिंहः। (3) तीर्थे काकः इव तीर्थकाकः । ६. કર્મધારય તપુરુષ વિશેષણ વિશેષ્ય કર્મધારય ૧૯. એક સરખી વિભક્તિમાં રહેલ વિશેષણ નામ, વિશેષ્ય નામ સાથે સમાસ પામે છે (१) नीलं च तद् उत्पलं च नीलोत्पलम् । दीj भण. कृष्णश्चासौ सारङ्गश्च कृष्णसारङ्गः । ॥ २९॥. शुक्लश्चासौ कृष्णश्च शुक्लकृष्णः । पोजो जो. नीले च ते उत्पले च नीलोत्पले । नीलानि च तानि उत्पलानि च नीलोत्पलानि । पट्वी चासौ भार्या च पटुभार्या । (२) पूर्वं स्नातः पश्चाद् अनुलिप्तः स्नातानुलिप्तः। 8. पूर्वं छिन्नः पश्चाद् प्ररूढः छिन्नप्ररूढो वृक्षः । (3) को (कुत्सितः) राजा किंराजा। कः , सखा किंसखा। ___ कः , पुरुषः किंपुरुषः । १. भधारय समासमा पूर्वन ५६ पुंवत् थायछे, ५९! ऊ (ऊ) प्रत्ययान्त ५६ पुंवत् यतुं नथी. रक्ता चासौ माला च रक्तमाला। २३१
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy