SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ સમાસભૂમિકા कमलनेत्रः कमले इव नेत्रे यस्य सः कमलनेत्रः कमलनेत्रा, कमले इव नेत्रे यस्याः सा कमलनेत्रा कमलनेत्रे कमले इव नेत्रे ययोस्ते कमलनेत्रे कुक्कुटमयूर्यो, कुक्कुट श्च मयूरी च = कुक्कुटमयूर्यो । देवदत्तगृहे, देवदत्तस्य गृहम् - देवदत्तगृहम्, तस्मिन् = देवदत्तगृहे हे कमलनेत्रे ! कमले इव नेत्रे यस्याः सा कमलनेत्रा, तत्संबोधने = हे कमलनेत्रे! जनसमूहः, जनानां समूहः जनसमूहः । जितारिः जिता: अश्य: येन स जितारिः । महिए. नष्टस्वः, नष्टं स्वं यस्य स नष्टस्वः । तरि प्रासुकः, प्रगता असव: यस्मात् स प्रासुकः। विमलयशाः, विमलं यशो यस्य स विमलयशाः । गतयौवनाः, गतं यौवनं येषां ते । सिद्धविद्यः, सिद्धा विद्या यस्य सः । લાંબા લાંબા સમાસોમાં પ્રથમ મુખ્ય સમાસનો વિગ્રહ કરવો પછી તેના पेट समासोना विड ४२१. ४भ - शुद्धाऽकषायहृदयःशुद्धम् अकषायं हृदयं यस्य स शुद्धाऽकषायहृदयः । (५५६ B) न विद्यन्ते कषाया यस्मिन् तत् अकषायम्। स्वपापभरपूरित:-स्वपापभरेण पूरितः स्वपापभरपूरितः। स्वस्य पापम् - स्वपापम्, स्वपापस्य भरः - स्वपापभरः। हर्षविषादपूरितहृदय:- हर्षश्च विषादश्च हर्षविषादौ । हर्षविषादाभ्यां पूरितं हृदयं यस्य सः - हर्षविषादपूरितहदयः । २०८
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy