________________
પાઠ ૨૯ મો (२) स, असरत् । ऋ, आरत्।
असार्षीत् असार्श्यम् असाए : २ . ।२
आर्षीत् आष्टम् आर्युः २२ (3) ह्वे, आह्वत् लिप, अलिपत् सिच, असिचत् (४) हे, आह्नत। लिप, अलिपत। सिच, असिचत। आह्वे आह्वावहि
आह्ममहि आह्वथाः आह्वेथाम् आह्वध्वम्
आहृत आह्वेताम् आह्वन्त पक्षे- आासि आह्वास्वहि आह्मस्महि २२
आह्मस्थाः आह्वासाथाम् आह्वाध्वम्, ध्वम् आह्मस्त आह्मसाताम् आह्मसत अलिप्त अलिप्साताम् अलिप्सत २२
असिक्त असिक्षाताम् असिक्षत २२ (५) गम्,
अगमत् पत्, अपतत् 'द्युत् ५२.
अद्युतत्। मा. अद्योतिष्ट १ दो।२ रुच् ५२. अरुचत्। मा. अरोचिष्ट १९ो २ ध्वंस ५२. अध्वसत्। मा. अध्वंसिष्ट १८५२
अपुषत्। उच्,औचत्
अतृपत्। दृप, अदृपत् नश्
अनेशत् अनशत्। अस् ५२. आस्थत् अपास्थत्। (E) रुध्
अरुधत्। बुध, अबुधत्। दृश, अदर्शत् । भिद्, अभिदत्। श्वि-अश्वत्, अस्तभत् अZचत्, अम्लुचत्
अग्रुचत् अग्लुचत्, अग्लुचत् अजरत् । १. धुतादि पातुमो मघतनीमा मात्मने५६ प्रत्ययो विपे से छे.
अद्युतत्, अद्योतिष्ट ।
૧૯૮