SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ પાઠ ૫ મો बुभुजे न भोज्यानि, पेयान्यपि पपौ न सः । अवतस्थे च मौनेन, योगीव ध्यान-तत्परः ।। तस्य रत्नाभरणानि, निस्तेजस्कानि जज्ञिरे। मम्लुश्च मौलिमाल्यानि तद्वियोगभयादिव ॥ ते विजहुः पुरिपुरो, ग्रामे ग्रामाद्वने वनात्। तिष्ठन्तो नियतं कालं, राशौ राशेरिव ग्रहाः ।। अपीडयन्तो दातारं, प्राणधारणकारणात्। पारणे जगृहुर्भिक्षां, ते मधुव्रतवृत्तयः ।। सेनाङ्गानीव चत्वारि, मोहराजस्य सर्वतः । चतुरोऽपि कषायांस्ते, जिग्युरस्त्रैः क्षमादिभिः ।। नजसने भयंता वनमा मभ्यi. (अट्) दृष्ोसने एयो. (हन्) राभे रावराने त्यो. (जि) अर्जुन द्रोणयार्थ पासे धनुर्विद्या भयो. (अधि+इ) જેમ સંપ્રતિ મહાનું જૈન રાજા થયો, તેમ કુમારપાલ મહાન જૈન २। थयो. (भू) याध्ये नहनु २४य सेवाने (आच्छेत्तुम्) निश्चय यो. (निस्+चि) पोताना मासानना था इन्द्र भगवाननोन्म एयो. (ज्ञा) ભગવાનના જન્મ મહોત્સવ વખતે સ્વર્ગમાંથી આવતાં અસંખ્ય हेवो प3 24151 व्यापी गयु. (वि+अश् . ५. मा.) મહાવીરની વીરતાનાં ઇન્દ્ર પોતાની સભામાં વખાણ કર્યા (7) भने पोभे पोताना मस्त ओताव्यi. (५) सीता सेनानीना भुषे रामने संदेशो भोऽल्यो. (प्र+हि) रामनारायने या न यु ? (स्मृ) ૧૬૭
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy